Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catuḥpañcāśattamadaśakam (54) – kāliyasya kālindīprāptiḥ tathā viṣabādhā
tvatsēvōtkaḥ saubharirnāma pūrvaṁ
kālindyantardvādaśābdaṁ tapasyan |
mīnavrātē snēhavānbhōgalōlē
tārkṣyaṁ sākṣādaikṣatāgrē kadācit || 54-1 ||
tvadvāhaṁ taṁ sakṣudhaṁ tr̥kṣasūnuṁ
mīnaṁ kañcijjakṣataṁ lakṣayan saḥ |
taptaścittē śaptavānatra cēttvaṁ
jantūn bhōktā jīvitaṁ cāpi mōktā || 54-2 ||
tasminkālē kāliyaḥ kṣvēladarpāt
sarpārātēḥ kalpitaṁ bhāgamaśnan |
tēna krōdhāttvatpadāṁbhōjabhājā
pakṣakṣiptastaddurāpaṁ payō:’gāt || 54-3 ||
ghōrē tasminsūrajānīravāsē
tīrē vr̥kṣā vikṣatāḥ kṣvēlavēgāt |
pakṣivrātāḥ pēturabhrē patantaḥ
kāruṇyārdraṁ tvanmanastēna jātam || 54-4 ||
kālē tasminnēkadā sīrapāṇiṁ
muktvā yātē yāmunaṁ kānanāntam |
tvayyuddāmagrīṣmabhīṣmōṣmataptā
gōgōpālā vyāpiban kṣvēlatōyam || 54-5 ||
naśyajjīvān vicyutān kṣmātalē tān
viśvān paśyannacyuta tvaṁ dayārdraḥ |
prāpyōpāntaṁ jīvayāmāsitha drāk
pīyūṣāṁbhōvarṣibhiḥ śrīkaṭākṣaiḥ || 54-6 ||
kiṁ kiṁ jātō harṣavarṣātirēkaḥ
sarvāṅgēṣvityutthitā gōpasaṅghāḥ |
dr̥ṣṭvā:’grē tvāṁ tvatkr̥taṁ tadvidanta-
stvāmāliṅgan dr̥ṣṭanānāprabhāvāḥ || 54-7 ||
gāvaścaivaṁ labdhajīvāḥ kṣaṇēna
sphītānandāstvāṁ ca dr̥ṣṭvā purastāt |
drāgāvavruḥ sarvatō harṣabāṣpaṁ
vyāmuñcantyō mandamudyanninādāḥ || 54-8 ||
rōmāñcō:’yaṁ sarvatō naḥ śarīrē
bhūyasyantaḥ kācidānandamūrchā |
āścaryō:’yaṁ kṣvēlavēgō mukundē-
tyuktō gōpairnanditō vanditō:’bhūḥ || 54-9 ||
ēvaṁ bhaktānmuktajīvānapi tvaṁ
mugdhāpāṅkairastarōgāṁstanōṣi |
tādr̥gbhūtasphītakāruṇyabhūmā
rōgātpāyā vāyugēhādhinātha || 54-10 ||
iti catuḥpañcāśattamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.