Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcamadaśakam (5) – virāṭpuruṣōtpattiḥ
vyaktāvyaktamidaṁ na kiñcidabhavatprākprākr̥taprakṣayē
māyāyāṁ guṇasāmyaruddhavikr̥tau tvayyāgatāyāṁ layam |
nō mr̥tyuśca tadāmr̥taṁ ca samabhūnnāhnō na rātrēḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā || 5-1 ||
kālaḥ karma guṇāśca jīvanivahā viśvaṁ ca kāryaṁ vibhō
cillīlāratimēyuṣi tvayi tadā nirlīnatāmāyayuḥ |
tēṣāṁ naiva vadantyasatvamayi bhōḥ śaktyātmanā tiṣṭatāṁ
nō cēt kiṁ gaganaprasūnasadr̥śāṁ bhūyō bhavētsaṁbhavaḥ || 5-2 ||
ēvaṁ ca dviparārdhakālavigatāvīkṣāṁ sisr̥kṣātmikāṁ
bibhrāṇē tvayi cukṣubhē tribhuvanībhāvāya māyā svayam |
māyātaḥ khalu kālaśaktirakhilādr̥ṣṭaṁ svabhāvō:’pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām || 5-3 ||
māyāsannihitō:’praviṣṭavapuṣā sākṣīti gītō bhavān
bhēdaistāṁ pratibiṁbatō viviśivān jīvō:’pi naivāparaḥ |
kālādipratibōdhitā:’tha bhavatā sañcōditā ca svayaṁ
māyā sā khalu buddhitattvamasr̥jadyō:’sau mahānucyatē || 5-4 ||
tatrāsau triguṇātmakō:’pi ca mahān sattvapradhānaḥ svayaṁ
jīvē:’smin khalu nirvikalpamahamityudbōdhaniṣpādakaḥ |
cakrē:’smin savikalpabōdhakamahantattvaṁ mahān khalvasau
sampuṣṭaṁ triguṇaistamō:’tibahulaṁ viṣṇō bhavatprēraṇāt || 5-5 ||
sō:’haṁ ca triguṇakramāttrividhatāmāsādya vaikārikō
bhūyastaijasatāmasāviti bhavannādyēna sattvātmanā |
dēvānindriyamāninō:’kr̥ta diśāvātārkapāśyaśvinō
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān || 5-6 ||
bhūmanmānasabuddhyahaṅkr̥timilaccittākhyavr̥tyanvitaṁ
taccāntaḥkaraṇaṁ vibhō tava balātsattvāṁśa ēvāsr̥jat |
jātastaijasatō daśēndriyagaṇastattāmasāṁśātpuna-
stanmātraṁ nabhasō marutpurapatē śabdō:’jani tvadbalāt || 5-7 ||
śabdādvyōma tataḥ sasarjitha vibhō sparśaṁ tatō mārutaṁ
tasmādrūpamatō mahō:’tha ca rasaṁ tōyaṁ ca gandhaṁ mahīm |
ēvaṁ mādhava pūrvapūrvakalanādādyādyadharmānvitaṁ
bhūtagrāmamimaṁ tvamēva bhagavan prākāśayastāmasāt || 5-8 ||
ētē bhūtagaṇāstathēndriyagaṇā dēvāśca jātā pr̥thaṅ-
nō śēkurbhuvanāṇḍanirmitividhau dēvairamībhistadā |
tvaṁ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṁ-
ścēṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṁ vyadhāḥ || 5-9 ||
aṇḍaṁ tatkhalu pūrvasr̥ṣṭasalilē:’tiṣṭhatsahasraṁ samāḥ
nirbhindannakr̥thāścaturdaśajagadrūpaṁ virāḍāhvayam |
sāhasraiḥ karapādamūrdhanivahairniśśēṣajīvātmakō
nirbhātō:’si marutpurādhipa sa māṁ trāyasva sarvāmayāt || 5-10 ||
iti pañcamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.