Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭcatvāriṁśadaśakam (46) – viśvarūpadarśanam
ayi dēva purā kila tvayi svayamuttānaśayē stanandhayē |
parijr̥ṁbhaṇatō vyapāvr̥tē vadanē viśvamacaṣṭa vallavī || 46-1 ||
punarapyatha bālakaiḥ samaṁ tvayi līlāniratē jagatpatē |
phalasañcayavañcanakr̥dhā tava mr̥dbhōjanamūcurarbhakāḥ || 46-2 ||
ayi tē pralayāvadhau vibhō kṣititōyādisamastabhakṣiṇaḥ |
mr̥dupāśanatō rujā bhavēditi bhītā jananī cukōpa sā || 46-3 ||
ayi durvinayātmaka tvayā kimu mr̥tsā bata vatsa bhakṣitā |
iti mātr̥giraṁ ciraṁ vibhō vitathāṁ tvaṁ pratijajñiṣē hasan || 46-4 ||
ayi tē sakalairviniścitē vimatiścēdvadanaṁ vidāryatām |
iti mātr̥vibhartsitō mukhaṁ vikasatpadmanibhaṁ vyadārayaḥ || 46-5 ||
api mr̥llavadarśanōtsukāṁ jananīṁ tāṁ bahu tarpayanniva |
pr̥thivīṁ nikhilāṁ na kēvalaṁ bhuvanānyapyakhilānyadīdr̥śaḥ || 46-6 ||
kuhacidvanamaṁbudhiḥ kvacit kvacidabhraṁ kuhacidrasātalam |
manujā danujāḥ kvacitsurā dadr̥śē kiṁ na tadā tvadānanē || 46-7 ||
kalaśāṁbudhiśāyinaṁ punaḥ paravaikuṇṭhapadādhivāsinam |
svapuraśca nijārbhakātmakaṁ katidhā tvāṁ na dadarśa sā mukhē || 46-8 ||
vikasadbhuvanē mukhōdarē nanu bhūyō:’pi tathāvidhānanaḥ |
anayā sphuṭamīkṣitō bhavānanavasthāṁ jagatāṁ batātanōt || 46-9 ||
dhr̥tatattvadhiyaṁ tadā kṣaṇaṁ jananīṁ tāṁ praṇayēna mōhayan |
stanamaṁba diśētyupāsajan bhagavannadbhutabāla pāhi mām || 46-10 ||
iti ṣaṭcatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.