Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
badhnīmō vayamañjaliṁ pratidinaṁ bandhacchidē dēhināṁ
kandarpāgamatantramūlaguravē kalyāṇakēlībhuvē |
kāmākṣyā ghanasārapuñjarajasē kāmadruhaścakṣuṣāṁ
mandārastabakaprabhāmadamuṣē mandasmitajyōtiṣē || 1 ||
sadhrīcē navamallikāsumanasāṁ nāsāgramuktāmaṇē-
rācāryāya mr̥ṇālakāṇḍamahasāṁ naisargikāya dviṣē |
svardhunyā saha yudhvanē himarucērardhāsanādhyāsinē
kāmākṣyāḥ smitamañjarīdhavalimādvaitāya tasmai namaḥ || 2 ||
karpūradyuticāturīmatitarāmalpīyasīṁ kurvatī
daurbhāgyōdayamēva saṁvidadhatī dauṣākarīṇāṁ tviṣām |
kṣullānēva manōjñamallinikarānphullānapi vyañjatī
kāmākṣyā mr̥dulasmitāṁśulaharī kāmaprasūrastu mē || 3 ||
yā pīnastanamaṇḍalōpari lasatkarpūralēpāyatē
yā nīlēkṣaṇarātrikāntitatiṣu jyōtsnāprarōhāyatē |
yā saundaryadhunītaraṅgatatiṣu vyālōlahaṁsāyatē
kāmākṣyāḥ śiśirīkarōtu hr̥dayaṁ sā mē smitaprācurī || 4 ||
yēṣāṁ gacchati pūrvapakṣasaraṇiṁ kaumudvataḥ śvētimā
yēṣāṁ santatamārurukṣati tulākakṣyāṁ śaraccandramāḥ |
yēṣāmicchati kamburapyasulabhāmantēvasatprakriyāṁ
kāmākṣyā mamatāṁ harantu mama tē hāsatviṣāmaṅkurāḥ || 5 ||
āśāsīmasu santataṁ vidadhatī naiśākarīṁ vyākriyāṁ
kāśānāmabhimānabhaṅgakalanākauśalyamābibhratī |
īśānēna vilōkitā sakutukaṁ kāmākṣi tē kalmaṣa-
klēśāpāyakarī cakāsti laharī mandasmitajyōtiṣām || 6 ||
ārūḍhasya samunnatastanataṭīsāmrājyasiṁhāsanaṁ
kandarpasya vibhōrjagattrayajayaprākaṭyamudrānidhēḥ |
yasyāścāmaracāturīṁ kalayatē raśmicchaṭā cañcalā
sā mandasmitamañjarī bhavatu naḥ kāmāya kāmākṣi tē || 7 ||
śambhōryā parirambhasambhramavidhau nairmalyasīmānidhiḥ
gairvāṇīva taraṅgiṇī kr̥tamr̥dusyandāṁ kalindātmajām |
kalmāṣīkurutē kalaṅkasuṣamāṁ kaṇṭhasthalīcumbinīṁ
kāmākṣyāḥ smitakandalī bhavatu naḥ kalyāṇasandōhinī || 8 ||
jētuṁ hāralatāmiva stanataṭīṁ sañjagmuṣī santataṁ
gantuṁ nirmalatāmiva dviguṇitāṁ magnā kr̥pāstrōtasi |
labdhuṁ vismayanīyatāmiva haraṁ rāgākulaṁ kurvatī
mañjustē smitamañjarī bhavabhayaṁ mathnātu kāmākṣi mē || 9 ||
śvētāpi prakaṭaṁ niśākararucāṁ mālinyamātanvatī
śītāpi smarapāvakaṁ paśupatēḥ sandhukṣayantī sadā |
svābhāvyādadharāśritāpi namatāmuccairdiśantī gatiṁ
kāmākṣi sphuṭamantarā sphuratu nastvanmandahāsaprabhā || 10 ||
vaktraśrīsarasījalē taralitabhrūvallikallōlitē
kālimnā dadhatī kaṭākṣajanuṣā mādhuvratīṁ vyāpr̥tim |
nirnidrāmalapuṇḍarīkakuhanāpāṇḍityamābibhratī
kāmākṣyāḥ smitacāturī mama manaḥ kātaryamunmūlayēt || 11 ||
nityaṁ bādhitabandhujīvamadharaṁ maitrījuṣaṁ pallavaiḥ
śuddhasya dvijamaṇḍalasya ca tiraskartāramapyāśritā |
yā vaimalyavatī sadaiva namatāṁ cētaḥ punītētarāṁ
kāmākṣyā hr̥dayaṁ prasādayatu mē sā mandahāsaprabhā || 12 ||
druhyantī tamasē muhuḥ kumudinīsāhāyyamābibhratī
yāntī candrakiśōraśēkharavapuḥsaudhāṅgaṇē prēṅkhaṇam |
jñānāmbhōnidhivīcikāṁ sumanasāṁ kūlaṅkaṣāṁ kurvatī
kāmākṣyāḥ smitakaumudī haratu mē saṁsāratāpōdayam || 13 ||
kāśmīradravadhātukardamarucā kalmāṣatāṁ bibhratī
haṁsaughairiva kurvatī paricitiṁ hārīkr̥tairmauktikaiḥ |
vakṣōjanmatuṣāraśailakaṭakē sañcāramātanvatī
kāmākṣyā mr̥dulasmitadyutimayī bhāgīrathī bhāsatē || 14 ||
kambōrvaṁśaparamparā iva kr̥pāsantānavallībhuvaḥ
samphullastabakā iva prasr̥marā mūrtāḥ prasādā iva |
vākpīyūṣakaṇā iva tripathagāparyāyabhēdā iva
bhrājantē tava mandahāsakiraṇāḥ kāñcīpurīnāyikē || 15 ||
vakṣōjē ghanasārapatraracanābhaṅgīsapatnāyitā
kaṇṭhē mauktikahārayaṣṭikiraṇavyāpāramudrāyitā |
ōṣṭhaśrīnikurumbapallavapuṭē prēṅkhatprasūnāyitā
kāmākṣi sphuratāṁ madīyahr̥dayē tvanmandahāsaprabhā || 16 ||
yēṣāṁ bindurivōpari pracalitō nāsāgramuktāmaṇiḥ
yēṣāṁ dīna ivādhikaṇṭhamayatē hāraḥ karālambanam |
yēṣāṁ bandhurivōṣṭhayōraruṇimā dhattē svayaṁ rañjanaṁ
kāmākṣyāḥ prabhavantu tē mama śivōllāsāya hāsāṅkurāḥ || 17 ||
yā jāḍyāmbunidhiṁ kṣiṇōti bhajatāṁ vairāyatē kairavaiḥ
nityaṁ yā niyamēna yā ca yatatē kartuṁ triṇētrōtsavam |
bimbaṁ cāndramasaṁ ca vañcayati yā garvēṇa sā tādr̥śī
kāmākṣi smitamañjarī tava kathaṁ jyōtsnētyasau kīrtyatē || 18 ||
āruḍhā rabhasātpuraḥ puraripōrāślēṣaṇōpakramē
yā tē mātarupaiti divyataṭinīśaṅkākarī tatkṣaṇam |
ōṣṭhau vēpayati bhruvau kuṭilayatyānamrayatyānanaṁ
tāṁ vandē mr̥duhāsapūrasuṣamāmēkāmranāthapriyē || 19 ||
vaktrēndōstava candrikā smitatatirvalgu sphurantī satāṁ
syāccēdyuktamidaṁ cakōramanasāṁ kāmākṣi kautūhalam |
ētaccitramaharniśaṁ yadadhikāmēṣā ruciṁ gāhatē
bimbōṣṭhadyumaṇiprabhāsvapi ca yadbibbōkamālambatē || 20 ||
sādr̥śyaṁ kalaśāmbudhērvahati yatkāmākṣi mandasmitaṁ
śōbhāmōṣṭharucāmba vidrumabhavāmētadbhidāṁ brūmahē |
ēkasmāduditaṁ purā kila papau śarvaḥ purāṇaḥ pumān
ētanmadhyasamudbhavaṁ rasayatē mādhuryarūpaṁ rasam || 21 ||
uttuṅgastanakumbhaśailakaṭakē vistārikastūrikā-
patraśrījuṣi cañcalāḥ smitarucaḥ kāmākṣi tē kōmalāḥ |
sandhyādīdhitirañjitā iva muhuḥ sāndrādharajyōtiṣā
vyālōlāmalaśāradābhraśakalavyāpāramātanvatē || 22 ||
kṣīraṁ dūrata ēva tiṣṭhatu kathaṁ vaimalyamātrādidaṁ
mātastē sahapāṭhavīthimayatāṁ mandasmitairmañjulaiḥ |
kiṁ cēyaṁ tu bhidāsti dōhanavaśādēkaṁ tu sañjāyatē
kāmākṣi svayamarthitaṁ praṇamatāmanyattu dōduhyatē || 23 ||
karpūrairamr̥tairjagajjanani tē kāmākṣi candrātapaiḥ
muktāhāraguṇairmr̥ṇālavalayairmugdhasmitaśrīriyam |
śrīkāñcīpuranāyikē samatayā saṁstūyatē sajjanaiḥ
tattādr̥ṅmama tāpaśāntividhayē kiṁ dēvi mandāyatē || 24 ||
madhyēgarbhitamañjuvākyalaharīmādhvījharīśītalā
mandārastabakāyatē janani tē mandasmitāṁśucchaṭā |
yasyā vardhayituṁ muhurvikasanaṁ kāmākṣi kāmadruhō
valgurvīkṣaṇavibhramavyatikarō vāsantamāsāyatē || 25 ||
bimbōṣṭhadyutipuñjarañjitarucistvanmandahāsacchaṭā |
kalyāṇaṁ girisārvabhaumatanayē kallōlayatvāśu mē |
phullanmallipinaddhahallakamayī mālēva yā pēśalā
śrīkāñcīśvari māramarditururōmadhyē muhurlambatē || 26 ||
bibhrāṇā śaradabhravibhramadaśāṁ vidyōtamānāpyasō
kāmākṣi smitamañjarī kirati tē kāruṇyadhārārasam |
āścaryaṁ śiśirīkarōti jagatīścālōkya caināmahō
kāmaṁ khēlati nīlakaṇṭhahr̥dayaṁ kautūhalāndōlitam || 27 ||
prēṅkhatprauḍhakaṭākṣakuñjakuharēṣvatyacchagucchāyitaṁ
vaktrēnducchavisindhuvīcinicayē phēnapratānāyitam |
nairantaryavijr̥mbhitastanataṭē naicōlapaṭṭāyitaṁ
kāluṣyaṁ kabalīkarōtu mama tē kāmākṣi mandasmitam || 28 ||
pīyūṣaṁ tava mantharasmitamiti vyarthaiva sāpaprathā
kāmākṣi dhruvamīdr̥śaṁ yadi bhavēdētatkathaṁ vā śivē |
mandārasya kathālavaṁ na sahatē mathnāti mandākinī-
minduṁ nindati kīrtitē:’pi kalaśīpāthōdhimīrṣyāyatē || 29 ||
viśvēṣāṁ nayanōtsavaṁ vitanutāṁ vidyōtatāṁ candramā
vikhyātō madanāntakēna mukuṭīmadhyē ca sammānyatām |
āḥ kiṁ jātamanēna hāsasuṣamāmālōkya kāmākṣi tē
kālaṅkīmavalambatē khalu daśāṁ kalmāṣahīnō:’pyasau || 30 ||
cētaḥ śītalayantu naḥ paśupatērānandajīvātavō
namrāṇāṁ nayanādhvasīmasu śaraccandrātapōpakramāḥ |
saṁsārākhyasarōruhākarakhalīkārē tuṣārōtkarāḥ
kāmākṣi smarakīrtibījanikarāstvanmandahāsāṅkurāḥ || 31 ||
karmaughākhyatamaḥ kacākacikarānkāmākṣi sañcintayē
tvanmandasmitarōciṣāṁ tribhuvanakṣēmaṅkarānaṅkurān |
yē vaktraṁ śiśiraśriyō vikasitaṁ candrātapāmbhōruha-
dvēṣōdghōṣaṇacāturīmiva tiraskartuṁ pariṣkurvatē || 32 ||
kuryurnaḥ kulaśailarājatanayē kūlaṅkaṣaṁ maṅgalaṁ
kundaspardhanacuñcavastava śivē mandasmitaprakramāḥ |
yē kāmākṣi samastasākṣinayanaṁ santōṣayantīśvaraṁ
karpūraprakarā iva prasr̥marāḥ puṁsāmasādhāraṇāḥ || 33 ||
kamrēṇa snapayasva karmakuhanācōrēṇa mārāgama-
vyākhyāśikṣaṇadīkṣitēna viduṣāmakṣīṇalakṣmīpuṣā |
kāmākṣi smitakandalēna kaluṣasphōṭakriyācuñcunā
kāruṇyāmr̥tavīcikāviharaṇaprācuryadhuryēṇa mām || 34 ||
tvanmandasmitakandalasya niyataṁ kāmākṣi śaṅkāmahē
bimbaḥ kaścana nūtanaḥ pracalitō naiśākaraḥ śīkaraḥ |
kiñca kṣīrapayōnidhiḥ pratinidhiḥ svarvāhinīvīcikā-
bibvōkō:’pi viḍamba ēva kuhanā mallīmatallīrucaḥ || 35 ||
duṣkarmārkanisargakarkaśamahassamparkataptaṁ mila-
tpaṅkaṁ śaṅkaravallabhē mama manaḥ kāñcīpurālaṅkriyē |
amba tvanmr̥dulasmitāmr̥tarasē maṅktvā vidhūya vyathā-
mānandōdayasaudhaśr̥ṅgapadavīmārōḍhumākāṅkṣati || 36 ||
namrāṇāṁ nagarājaśēkharasutē nākālayānāṁ puraḥ
kāmākṣi tvarayā vipatpraśamanē kāruṇyadhārāḥ kiran |
āgacchantamanugrahaṁ prakaṭayannānandabījāni tē
nāsīrē mr̥duhāsa ēva tanutē nāthē sudhāśītalaḥ || 37 ||
kāmākṣi prathamānavibhramanidhiḥ kandarpadarpaprasūḥ
mugdhastē mr̥duhāsa ēva girijē muṣṇātu mē kilbiṣam |
yaṁ draṣṭuṁ vihitē karagraha umē śambhustrapāmīlitaṁ
svairaṁ kārayati sma tāṇḍavavinōdānandinā taṇḍunā || 38 ||
kṣuṇṇaṁ kēnacidēva dhīramanasā kutrāpi nānājanaiḥ
karmagranthiniyantritairasugamaṁ kāmākṣi sāmānyataḥ |
mugdhairdraṣṭumaśakyamēva manasā mūḍhasya mē mauktikaṁ
mārgaṁ darśayatu pradīpa iva tē mandasmitaśrīriyam || 39 ||
jyōtsnākāntibhirēva nirmalataraṁ naiśākaraṁ maṇḍalaṁ
haṁsairēva śaradvilāsasamayē vyākōcamambhōruham |
svacchairēva vikasvarairuḍuguṇaiḥ kāmākṣi bimbaṁ divaḥ
puṇyairēva mr̥dusmitaistava mukhaṁ puṣṇāti śōbhābharam || 40 ||
mānagranthividhuntudēna rabhasādāsvādyamānē nava-
prēmāḍambarapūrṇimāhimakarē kāmākṣi tē tatkṣaṇam |
ālōkya smitacandrikāṁ punarimāmunmīlanaṁ jagmuṣīṁ
cētaḥ śīlayatē cakōracaritaṁ candrārdhacūḍāmaṇēḥ || 41 ||
kāmākṣi smitamañjarīṁ tava bhajē yasyāstviṣāmaṅkurā-
nāpīnastanapānalālasatayā niśśaṅkamaṅkēśayaḥ |
ūrdhvaṁ vīkṣya vikarṣati prasr̥marānuddāmayā śuṇḍayā
sūnustē bisaśaṅkayāśu kuhanādantāvalagrāmaṇīḥ || 42 ||
gāḍhāślēṣavimardasambhramavaśāduddāmamuktāguṇa-
prālambē kucakumbhayōrvigalitē dakṣadviṣō vakṣasi |
yā sakhyēna pinahyati pracurayā bhāsā tadīyāṁ daśāṁ
sā mē khēlatu kāmakōṭi hr̥dayē sāndrasmitāṁśucchaṭā || 43 ||
mandārē tava mantharasmitarucāṁ mātsaryamālōkyatē
kāmākṣi smaraśāsanē ca niyatō rāgōdayō lakṣyatē |
cāndrīṣu dyutimañjarīṣu ca mahādvēṣāṅkurō dr̥śyatē
śuddhānāṁ kathamīdr̥śī girisutē:’tiśuddhā daśā kathyatām || 44 ||
pīyūṣaṁ khalu pīyatē surajanairdugdhāmbudhirmathyatē
māhēśaiśca jaṭākalāpanigalairmandākinī nahyatē |
śītāṁśuḥ paribhūyatē ca tamasā tasmādanētādr̥śī
kāmākṣi smitamañjarī tava vacōvaidagdhyamullaṅghatē || 45 ||
āśaṅkē tava mandahāsalaharīmanyādr̥śīṁ candrikā-
mēkāmrēśakuṭumbini pratipadaṁ yasyāḥ prabhāsaṅgamē |
vakṣōjāmburuhē na tē racayataḥ kāñciddaśāṁ kauṭmalī-
māsyāmbhōruhamamba kiñca śanakairālambatē phullatām || 46 ||
āstīrṇādharakāntipallavacayē pātaṁ muhurjagmuṣī
māradrōhiṇi kandalatsmaraśarajvālāvalīrvyañjatī |
nindantī ghanasārahāravalayajyōtsnāmr̥ṇālāni tē
kāmākṣi smitacāturī virahiṇīrītiṁ jagāhētarām || 47 ||
sūryālōkavidhau vikāsamadhikaṁ yāntī harantī tama-
ssandōhaṁ namatāṁ nijasmaraṇatō dōṣākaradvēṣiṇī |
niryāntī vadanāravindakuharānnirdhūtajāḍyā nr̥ṇāṁ
śrīkāmākṣi tava smitadyutimayī citrīyatē candrikā || 48 ||
kuṇṭhīkuryuramī kubōdhaghaṭanāmasmanmanōmāthinīṁ
śrīkāmākṣi śivaṅkarāstava śivē śrīmandahāsāṅkurāḥ |
yē tanvanti nirantaraṁ taruṇimastambēramagrāmaṇī-
kumbhadvandvaviḍambini stanataṭē muktākuthāḍambaram || 49 ||
prēṅkhantaḥ śaradambudā iva śanaiḥ prēmānilaiḥ prēritāḥ
majjantō madanārikaṇṭhasuṣamāsindhau muhurmantharam |
śrīkāmākṣi tava smitāṁśunikarāḥ śyāmāyamānaśriyō
nīlāmbhōdharanaipuṇīṁ tata itō nirnidrayantyañjasā || 50 ||
vyāpāraṁ caturānanaikavihr̥tau vyākurvatī kurvatī
rudrākṣagrahaṇaṁ mahēśi satataṁ vāgūrmikallōlitā |
utphullaṁ dhavalāravindamadharīkr̥tya sphurantī sadā
śrīkāmākṣi sarasvatī vijayatē tvanmandahāsaprabhā || 51 ||
karpūradyutitaskarēṇa mahasā kalmāṣayatyānanaṁ
śrīkāñcīpuranāyikē patiriva śrīmandahāsō:’pi tē |
āliṅgatyatipīvarāṁ stanataṭīṁ bimbādharaṁ cumbati
prauḍhaṁ rāgabharaṁ vyanakti manasō dhairyaṁ dhunītētarām || 52 ||
vaiśadyēna ca viśvatāpaharaṇakrīḍāpaṭīyastayā
pāṇḍityēna pacēlimēna jagatāṁ nētrōtsavōtpādanē |
kāmākṣi smitakandalaistava tulāmārōḍhumudyōginī
jyōtsnāsau jalarāśipōṣaṇatayā dūṣyāṁ prapannā daśām || 53 ||
lāvaṇyāmbujinīmr̥ṇālavalayaiḥ śr̥ṅgāragandhadvipa-
grāmaṇyaḥ śruticāmaraistaruṇimasvārājyatējōṅkuraiḥ |
ānandāmr̥tasindhuvīcipr̥ṣatairāsyābjahaṁsaistava
śrīkāmākṣi mathāna mandahasitairmatkaṁ manaḥkalmaṣam || 54 ||
uttuṅgastanamaṇḍalīparicalanmāṇikyahāracchaṭā-
cañcacchōṇimapuñjamadhyasaraṇiṁ mātaḥ pariṣkurvatī |
yā vaidagdhyamupaiti śaṅkarajaṭākāntāravāṭīpata-
tsvarvāpīpayasaḥ smitadyutirasau kāmākṣi tē mañjulā || 55 ||
sannāmaikajuṣā janēna sulabhaṁ saṁsūcayantī śanai-
ruttuṅgasya cirādanugrahatarōrutpatsyamānaṁ phalam |
prāthamyēna vikasvarā kusumavatprāgalbhyamabhyēyuṣī
kāmākṣi smitacāturī tava mama kṣēmaṅkarī kalpatām || 56 ||
dhānuṣkāgrasarasya lōlakuṭilabhrūlēkhayā bibhratō
līlālōkaśilīmukhaṁ navavayassāmrājyalakṣmīpuṣaḥ |
jētuṁ manmathamardinaṁ janani tē kāmākṣi hāsaḥ svayaṁ
valgurvibhramabhūbhr̥tō vitanutē sēnāpatiprakriyām || 57 ||
yannākampata kālakūṭakabalīkārē cucumbē na yad-
glānyā cakṣuṣi rūṣitānalaśikhē rudrasya tattādr̥śam |
cētō yatprasabhaṁ smarajvaraśikhijvālēna lēlihyatē
tatkāmākṣi tava smitāṁśukalikāhēlābhavaṁ prābhavam || 58 ||
sambhinnēva suparvalōkataṭinī vīcīcayairyāmunaiḥ
saṁmiśrēva śaśāṅkadīptilaharī nīlairmahānīradaiḥ |
kāmākṣi sphuritā tava smitaruciḥ kālāñjanaspardhinā
kālimnā kacarōciṣāṁ vyatikarē kāñciddaśāmaśnutē || 59 ||
jānīmō jagadīśvarapraṇayini tvanmandahāsaprabhāṁ
śrīkāmākṣi sarōjinīmabhinavāmēṣā yataḥ sarvadā |
āsyēndōravalōkanē paśupatērabhyēti samphullatāṁ
tandrālustadabhāva ēva tanutē tadvaiparītyakramam || 60 ||
yāntī lōhitimānamabhrataṭinī dhātucchaṭākardamaiḥ
bhāntī bālagabhastimālikiraṇairmēghāvalī śāradī |
bimbōṣṭhadyutipuñjacumbanakalāśōṇāyamānēna tē
kāmākṣi smitarōciṣā samadaśāmārōḍhumākāṅkṣatē || 61 ||
śrīkāmākṣi mukhēndubhūṣaṇamidaṁ mandasmitaṁ tāvakaṁ
nētrānandakaraṁ tathā himakarō gacchēdyathā tigmatām |
śītaṁ dēvi tathā yathā himajalaṁ santāpamudrāspadaṁ
śvētaṁ kiñca tathā yathā malinatāṁ dhattē ca muktāmaṇiḥ || 62 ||
tvanmandasmitamañjarīṁ prasr̥marāṁ kāmākṣi candrātapaṁ
santaḥ santatamāmanantyamalatāṁ tallakṣaṇaṁ lakṣyatē |
asmākaṁ na dhunōti tāpakamadhikaṁ dhūnōti nābhyantaraṁ
dhvāntaṁ tatkhalu duḥkhinō vayamidaṁ kēnēti nō vidmahē || 63 ||
namrasya praṇayaprarūḍhakalahacchēdāya pādābjayōḥ
mandaṁ candrakiśōraśēkharamaṇēḥ kāmākṣi rāgēṇa tē |
bandhūkaprasavaśriyaṁ jitavatō baṁhīyasī tādr̥śī
bimbōṣṭhasya ruciṁ nirasya hasitajyōtsnā vayasyāyatē || 64 ||
muktānāṁ parimōcanaṁ vidadhatastatprītiniṣpādinī
bhūyō dūrata ēva dhūtamarutastatpālanaṁ tanvatī |
udbhūtasya jalāntarādavirataṁ taddūratāṁ jagmuṣī
kāmākṣi smitamañjarī tava kathaṁ kambōstulāmaśnutē || 65 ||
śrīkāmākṣi tava smitadyutijharīvaidagdhyalīlāyitaṁ
paśyantō:’pi nirantaraṁ suvimalaṁmanyā jaganmaṇḍalē |
lōkaṁ hāsayituṁ kimarthamaniśaṁ prākāśyamātanvatē
mandākṣaṁ virahayya maṅgalataraṁ mandāracandrādayaḥ || 66 ||
kṣīrābdhērapi śailarājatanayē tvanmandahāsasya ca
śrīkāmākṣi valakṣimōdayanidhēḥ kiñcidbhidāṁ brūmahē |
ēkasmai puruṣāya dēvi sa dadau lakṣmīṁ kadācitpurā
sarvēbhyō:’pi dadātyasau tu satataṁ lakṣmīṁ ca vāgīśvarīm || 67 ||
śrīkāñcīpuraratnadīpakalikē tānyēva mēnātmajē
cākōrāṇi kulāni dēvi sutarāṁ dhanyāni manyāmahē |
kampātīrakuṭumbacaṅkramakalācuñcūni cañcūpuṭaiḥ
nityaṁ yāni tava smitēndumahasāmāsvādamātanvatē || 68 ||
śaityaprakramamāśritō:’pi namatāṁ jāḍyaprathāṁ dhūnayan
nairmalyaṁ paramaṁ gatō:’pi giriśaṁ rāgākulaṁ cārayan |
līlālāpapurassarō:’pi satataṁ vācamyamānprīṇayan
kāmākṣi smitarōciṣāṁ tava samullāsaḥ kathaṁ varṇyatē || 69 ||
śrōṇīcañcalamēkhalāmukharitaṁ līlāgataṁ mantharaṁ
bhrūvallīcalanaṁ kaṭākṣavalanaṁ mandākṣavīkṣācaṇam |
yadvaidagdhyamukhēna manmatharipuṁ sammōhayantyañjasā
śrīkāmākṣi tava smitāya satataṁ tasmai namaskurmahē || 70 ||
śrīkāmākṣi manōjñamandahasitajyōtiṣprarōhē tava
sphītaśvētimasārvabhaumasaraṇiprāgalbhyamabhyēyuṣi |
candrō:’yaṁ yuvarājatāṁ kalayatē cēṭīdhuraṁ candrikā
śuddhā sā ca sudhājharī sahacarīsādharmyamālambatē || 71 ||
jyōtsnā kiṁ tanutē phalaṁ tanumatāmauṣṇyapraśāntiṁ vinā
tvanmandasmitarōciṣā tanumatāṁ kāmākṣi rōciṣṇunā |
santāpō vinivāryatē navavayaḥprācuryamaṅkūryatē
saundaryaṁ paripūryatē jagati sā kīrtiśca sañcāryatē || 72 ||
vaimalyaṁ kumudaśriyāṁ himarucaḥ kāntyaiva sandhukṣyatē
jyōtsnārōcirapi pradōṣasamayaṁ prāpyaiva sampadyatē |
svacchatvaṁ navamauktikasya paramaṁ saṁskāratō dr̥śyatē
kāmākṣyāḥ smitadīdhitērviśadimā naisargikō bhāsatē || 73 ||
prākāśyaṁ paramēśvarapraṇayini tvanmandahāsaśriyaḥ
śrīkāmākṣi mama kṣiṇōtu mamatāvaicakṣaṇīmakṣayām |
yadbhītyēva nilīyatē himakarō mēghōdarē śuktikā-
garbhē mauktikamaṇḍalī ca sarasīmadhyē mr̥ṇālī ca sā || 74 ||
hērambē ca guhē ca harṣabharitaṁ vātsalyamaṅkūrayat
māradrōhiṇi pūruṣē sahabhuvaṁ prēmāṅkuraṁ vyañjayat |
ānamrēṣu janēṣu pūrṇakaruṇāvaidagdhyamuttālayat
kāmākṣi smitamañjasā tava kathaṅkāraṁ mayā kathyatē || 75 ||
saṅkruddhadvijarājakō:’pyavirataṁ kurvandvijaiḥ saṅgamaṁ
vāṇīpaddhatidūragō:’pi satataṁ tatsāhacaryaṁ vahan |
aśrāntaṁ paśudurlabhō:’pi kalayanpatyau paśūnāṁ ratiṁ
śrīkāmākṣi tava smitāmr̥tarasasyandō mayi spandatām || 76 ||
śrīkāmākṣi mahēśvarē nirupamaprēmāṅkuraprakramaṁ
nityaṁ yaḥ prakaṭīkarōti sahajāmunnidrayanmādhurīm |
tattādr̥ktava mandahāsamahimā mātaḥ kathaṁ mānitāṁ
tanmūrdhnā suranimnagāṁ ca kalikāmindōśca tāṁ nindati || 77 ||
yē mādhuryavihāramaṇṭapabhuvō yē śaityamudrākarā
yē vaiśadyadaśāviśēṣasubhagāstē mandahāsāṅkurāḥ |
kāmākṣyāḥ sahajaṁ guṇatrayamidaṁ paryāyataḥ kurvatāṁ
vāṇīgumphanaḍambarē ca hr̥dayē kīrtiprarōhē ca mē || 78 ||
kāmākṣyā mr̥dulasmitāṁśunikarā dakṣāntakē vīkṣaṇē
mandākṣagrahilā himadyutimayūkhākṣēpadīkṣāṅkurāḥ |
dākṣyaṁ pakṣmalayantu mākṣikaguḍadrākṣābhavaṁ vākṣu mē
sūkṣmaṁ mōkṣapathaṁ nirīkṣitumapi prakṣālayēyurmanaḥ || 79 ||
jātyā śītalaśītalāni madhurāṇyētāni pūtāni tē
gāṅgānīva payāṁsi dēvi paṭalānyalpasmitajyōtiṣām |
ēnaḥpaṅkaparamparāmalinitāmēkāmranāthapriyē
prajñānātsutarāṁ madīyadhiṣaṇāṁ prakṣālayantu kṣaṇāt || 80 ||
aśrāntaṁ paratantritaḥ paśupatistvanmandahāsāṅkuraiḥ
śrīkāmākṣi tadīyavarṇasamatāsaṅgēna śaṅkāmahē |
induṁ nākadhunīṁ ca śēkharayatē mālāṁ ca dhattē navaiḥ
vaikuṇṭhairavakuṇṭhanaṁ ca kurutē dhūlīcayairbhāsmanaiḥ || 81 ||
śrīkāñcīpuradēvatē mr̥duvacassaurabhyamudrāspadaṁ
prauḍhaprēmalatānavīnakusumaṁ mandasmitaṁ tāvakam |
mandaṁ kandalati priyasya vadanālōkē samābhāṣaṇē
ślakṣṇē kuṭmalati prarūḍhapulakē cāślēṣaṇē phullati || 82 ||
kiṁ traisrōtasamambikē pariṇataṁ srōtaścaturthaṁ navaṁ
pīyūṣasya samastatāpaharaṇaṁ kiṁvā dvitīyaṁ vapuḥ |
kiṁsvittvannikaṭaṁ gataṁ madhurimābhyāsāya gavyaṁ payaḥ
śrīkāñcīpuranāyakapriyatamē mandasmitaṁ tāvakam || 83 ||
bhūṣā vaktrasarōruhasya sahajā vācāṁ sakhī śāśvatī
nīvī vibhramasantatēḥ paśupatēḥ saudhī dr̥śāṁ pāraṇā |
jīvāturmadanaśriyaḥ śaśirucēruccāṭanī dēvatā
śrīkāmākṣi girāmabhūmimayatē hāsaprabhāmañjarī || 84 ||
sūtiḥ śvētimakandalasya vasatiḥ śr̥ṅgārasāraśriyaḥ
pūrtiḥ sūktijharīrasasya laharī kāruṇyapāthōnidhēḥ |
vāṭī kācana kausumī madhurimasvārājyalakṣmyāstava
śrīkāmākṣi mamāstu maṅgalakarī hāsaprabhācāturī || 85 ||
jantūnāṁ janiduḥkhamr̥tyulaharīsantāpanaṁ kr̥ntataḥ
prauḍhānugrahapūrṇaśītalarucō nityōdayaṁ bibhrataḥ |
śrīkāmākṣi visr̥tvarā iva karā hāsāṅkurāstē haṭhā-
dālōkēna nihanyurandhatamasastōmasya mē santatim || 86 ||
uttuṅgastanamaṇḍalasya vilasallāvaṇyalīlānaṭī-
raṅgasya sphuṭamūrdhvasīmani muhuḥ prākāśyamabhyēyuṣī |
śrīkāmākṣi tava smitadyutitatirbimbōṣṭhakāntyaṅkuraiḥ
citrāṁ vidrumamudritāṁ vitanutē mauktīṁ vitānaśriyam || 87 ||
svābhāvyāttava vaktramēva lalitaṁ santōṣasampādanaṁ
śambhōḥ kiṁ punarañcitasmitarucaḥ pāṇḍityapātrīkr̥tam |
ambhōjaṁ svata ēva sarvajagatāṁ cakṣuḥpriyambhāvukaṁ
kāmākṣi sphuritē śaradvikasitē kīdr̥gvidhaṁ bhrājatē || 88 ||
pumbhirnirmalamānasairvidadhatē maitrīṁ dr̥ḍhaṁ nirmalāṁ
labdhvā karmalayaṁ ca nirmalatarāṁ kīrtiṁ labhantētarām |
sūktiṁ pakṣmalayanti nirmalatamāṁ yattāvakāḥ sēvakāḥ
tatkāmākṣi tava smitasya kalayā nairmalyasīmānidhēḥ || 89 ||
ākarṣannayanāni nākisadasāṁ śaityēna saṁstambhaya-
nninduṁ kiñca vimōhayanpaśupatiṁ viśvārtimuccāṭayan |
hiṁsansaṁsr̥tiḍambaraṁ tava śivē hāsāhvayō māntrikaḥ
śrīkāmākṣi madīyamānasatamōvidvēṣaṇē cēṣṭatām || 90 ||
kṣēpīyaḥ kṣapayantu kalmaṣabhayānyasmākamalpasmita-
jyōtirmaṇḍalacaṅkramāstava śivē kāmākṣi rōciṣṇavaḥ |
pīḍākarmaṭhakarmagharmasamayavyāpāratāpānala-
śrīpātā navaharṣavarṣaṇasudhāsrōtasvinīśīkarāḥ || 91 ||
śrīkāmākṣi tava smitaindavamahaḥ pūrē parisphūrjati
prauḍhāṁ vāridhicāturīṁ kalayatē bhaktātmanāṁ prātibham |
daurgatyaprasarāstamaḥpaṭalikāsādharmyamābibhratē
sarvaṁ kairavasāhacaryapadavīrītiṁ vidhattē param || 92 ||
mandārādiṣu manmathārimahiṣi prākāśyarītiṁ nijāṁ
kādācitkatayā viśaṅkya bahuśō vaiśadyamudrāguṇaḥ |
śrīkāmākṣi tadīyasaṅgamakalāmandībhavatkautukaḥ
sātatyēna tava smitē vitanutē svairāsanāvāsanām || 93 ||
indhānē bhavavītihōtranivahē karmaughacaṇḍānila-
prauḍhimnā bahulīkr̥tē nipatitaṁ santāpacintākulam |
mātarmāṁ pariṣiñca kiñcidamalaiḥ pīyūṣavarṣairiva
śrīkāmākṣi tava smitadyutikaṇaiḥ śaiśiryalīlākaraiḥ || 94 ||
bhāṣāyā rasanāgrakhēlanajuṣaḥ śr̥ṅgāramudrāsakhī-
līlājātaratēḥ sukhēna niyamasnānāya mēnātmajē |
śrīkāmākṣi sudhāmayīva śiśirā srōtasvinī tāvakī
gāḍhānandataraṅgitā vijayatē hāsaprabhācāturī || 95 ||
santāpaṁ viralīkarōtu sakalaṁ kāmākṣi maccētanā
majjantī madhurasmitāmaradhunīkallōlajālēṣu tē |
nairantaryamupētya manmathamarullōlēṣu yēṣu sphuṭaṁ
prēmēnduḥ pratibimbitō vitanutē kautūhalaṁ dhūrjaṭēḥ || 96 ||
cētaḥkṣīrapayōdhimantharacaladrāgākhyamanthācala-
kṣōbhavyāpr̥tisambhavāṁ janani tē mandasmitaśrīsudhām |
svādaṁsvādamudītakautukarasā nētratrayī śāṅkarī
śrīkāmākṣi nirantaraṁ pariṇamatyānandavīcīmayī || 97 ||
ālōkē tava pañcasāyakaripōruddāmakautūhala-
prēṅkhanmārutaghaṭṭanapracalitādānandadugdhāmbudhēḥ |
kācidvīcirudañcati pratinavā saṁvitprarōhātmikā
tāṁ kāmākṣi kavīśvarāḥ smitamiti vyākurvatē sarvadā || 98 ||
sūktiḥ śīlayatē kimadritanayē mandasmitāttē muhuḥ
mādhuryāgamasampradāyamathavā sūktērnu mandasmitam |
itthaṁ kāmapi gāhatē mama manaḥ sandēhamārgabhramiṁ
śrīkāmākṣi na pāramārthyasaraṇisphūrtau nidhattē padam || 99 ||
krīḍālōlakr̥pāsarōruhamukhīsaudhāṅgaṇēbhyaḥ kavi-
śrēṇīvākparipāṭikāmr̥tajharīsūtīgr̥hēbhyaḥ śivē |
nirvāṇāṅkurasārvabhaumapadavīsiṁhāsanēbhyastava
śrīkāmākṣi manōjñamandahasitajyōtiṣkaṇēbhyō namaḥ || 100 ||
āryāmēva vibhāvayanmanasi yaḥ pādāravindaṁ puraḥ
paśyannārabhatē stutiṁ sa niyataṁ labdhvā kaṭākṣacchavim |
kāmākṣyā mr̥dulasmitāṁśulaharījyōtsnāvayasyānvitām
ārōhatyapavargasaudhavalabhīmānandavīcīmayīm || 101 ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.