Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ayi girinandini nanditamēdini viśvavinōdini nandinutē
girivaravindhyaśirōdhinivāsini viṣṇuvilāsini jiṣṇunutē |
bhagavati hē śitikaṇṭhakuṭumbini bhūrikuṭumbini bhūrikr̥tē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 1 ||
suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi harṣaratē
tribhuvanapōṣiṇi śaṅkaratōṣiṇi kalmaṣamōṣiṇi ghōraratē | [kilbiṣa-, ghōṣa-]
danujanirōṣiṇi ditisutarōṣiṇi durmadaśōṣiṇi sindhusutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 2 ||
ayi jagadamba madamba kadambavanapriyavāsini hāsaratē
śikhariśirōmaṇituṅgahimālayaśr̥ṅganijālayamadhyagatē |
madhumadhurē madhukaiṭabhagañjini kaiṭabhabhañjini rāsaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 3 ||
ayi śatakhaṇḍa vikhaṇḍitaruṇḍa vituṇḍitaśuṇḍa gajādhipatē
ripugajagaṇḍa vidāraṇacaṇḍa parākramaśuṇḍa mr̥gādhipatē |
nijabhujadaṇḍa nipātitakhaṇḍavipātitamuṇḍabhaṭādhipatē [caṇḍa]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 4 ||
ayi raṇadurmada śatruvadhōdita durdharanirjara śaktibhr̥tē
caturavicāradhurīṇa mahāśiva dūtakr̥ta pramathādhipatē |
duritadurīhadurāśayadurmatidānavadūtakr̥tāntamatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 5 ||
ayi śaraṇāgatavairivadhūvara vīravarābhayadāyakarē
tribhuvana mastaka śūlavirōdhiśirōdhikr̥tāmala śūlakarē |
dumidumitāmara dundubhināda mahō mukharīkr̥ta tigmakarē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 6 ||
ayi nijahuṅkr̥timātra nirākr̥ta dhūmravilōcana dhūmraśatē
samaraviśōṣita śōṇitabīja samudbhavaśōṇita bījalatē |
śiva śiva śumbha niśumbha mahāhava tarpita bhūta piśācaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 7 ||
dhanuranusaṅga raṇakṣaṇasaṅga parisphuradaṅga naṭatkaṭakē
kanaka piśaṅgapr̥ṣatkaniṣaṅgarasadbhaṭa śr̥ṅga hatāvaṭukē |
kr̥tacaturaṅga balakṣitiraṅga ghaṭadbahuraṅga raṭadbaṭukē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 8 ||
suralalanā tatathēyi tathēyi kr̥tābhinayōdara nr̥tyaratē
kr̥ta kukuthaḥ kukuthō gaḍadādikatāla kutūhala gānaratē |
dhudhukuṭa dhukkuṭa dhindhimita dhvani dhīra mr̥daṅga ninādaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 9 ||
jaya jaya japya jayē jaya śabdaparastuti tatpara viśvanutē
bhaṇa bhaṇa bhiñjimi bhiṅkr̥tanūpura siñjitamōhita bhūtapatē | [jha-, jhiṁ-]
naṭitanaṭārdha naṭīnaṭanāyaka nāṭitanāṭya sugānaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 10 ||
ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara kāntiyutē
śrita rajanī rajanī rajanī rajanī rajanīkara vaktravr̥tē |
sunayana vibhramara bhramara bhramara bhramara bhramarādhipatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 11 ||
sahita mahāhava mallama tallika mallita rallaka mallaratē
viracita vallika pallika mallika bhillika bhillika varga vr̥tē |
sitakr̥ta phullasamullasitāruṇa tallaja pallava sallalitē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 12 ||
aviralagaṇḍagalanmadamēdura mattamataṅgaja rājapatē
tribhuvanabhūṣaṇabhūtakalānidhi rūpapayōnidhi rājasutē |
ayi sudatījana lālasamānasa mōhanamanmatha rājasutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 13 ||
kamaladalāmala kōmalakānti kalākalitāmala bhālalatē
sakalavilāsakalānilaya kramakēlicalatkalahaṁsakulē |
alikula saṅkula kuvalaya maṇḍala maulimiladbhakulāli kulē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 14 ||
karamuralīravavījitakūjita lajjitakōkila mañjumatē
milita pulinda manōhara guñjita rañjitaśaila nikuñjagatē |
nijaguṇabhūta mahāśabarīgaṇa sadguṇasambhr̥ta kēlitalē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 15 ||
kaṭitaṭapīta dukūlavicitra mayūkhatiraskr̥ta candrarucē
praṇatasurāsura maulimaṇisphuradaṁśulasannakha candrarucē |
jitakanakācala maulipadōrjita nirbharakuñjara kumbhakucē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 16 ||
vijita sahasrakaraika sahasrakaraika sahasrakaraikanutē
kr̥ta suratāraka saṅgaratāraka saṅgaratāraka sūnusutē |
surathasamādhi samānasamādhi samādhisamādhi sujātaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 17 ||
padakamalaṁ karuṇānilayē varivasyati yō:’nudinaṁ sa śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṁ na bhavēt |
tava padamēva parampadamityanuśīlayatō mama kiṁ na śivē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 18 ||
kanakalasatkala sindhujalairanusiñcinutēguṇaraṅgabhuvaṁ
bhajati sa kiṁ na śacīkucakumbha taṭīparirambha sukhānubhavam |
tava caraṇaṁ śaraṇaṁ karavāṇi natāmaravāṇi nivāsi śivaṁ
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 19 ||
tava vimalēndukulaṁ vadanēndumalaṁ sakalaṁ nanu kūlayatē
kimu puruhūta purīndumukhī sumukhībhirasau vimukhīkriyatē |
mama tu mataṁ śivanāmadhanē bhavatī kr̥payā kimuta kriyatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 20 ||
ayi mayi dīnadayālutayā kr̥payaiva tvayā bhavitavyamumē
ayi jagatō jananī kr̥payāsi yathāsi tathā:’nubhitāsiratē |
yaducitamatra bhavatyurari kurutādurutāpamapākuru tē [mē]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 21 ||
iti śrī mahiṣāsuramardini stōtram ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.