Site icon Stotra Nidhi

Kishkindha Kanda Sarga 47 – kiṣkindhākāṇḍa saptacatvāriṁśaḥ sargaḥ (47)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| kapisēnāpratyāgamanam ||

darśanārthaṁ tu vaidēhyāḥ sarvataḥ kapiyūthapāḥ |
vyādiṣṭāḥ kapirājēna yathōktaṁ jagmurañjasā || 1 ||

sarāṁsi saritaḥ kakṣānākāśaṁ nagarāṇi ca |
nadīdurgāṁstathā śailān vicinvanti samantataḥ || 2 ||

sugrīvēṇa samākhyātāḥ sarvē vānarayūthapāḥ |
pradēśān pravicinvanti saśailavanakānanān || 3 ||

vicitya divasaṁ sarvē sītādhigamanē dhr̥tāḥ |
samāyānti sma mēdinyāṁ niśākālēṣu vānarāḥ || 4 ||

sarvartukāmān dēśēṣu vānarāḥ saphalān drumān |
āsādya rajanīṁ śayyāṁ cakruḥ sarvēṣvahaḥsu tē || 5 ||

tadahaḥ prathamaṁ kr̥tvā māsē prasravaṇaṁ gatāḥ |
kapirājēna saṅgamya nirāśāḥ kapiyūthapāḥ || 6 ||

vicitya tu diśaṁ pūrvāṁ yathōktāṁ sacivaiḥ saha |
adr̥ṣṭvā vinataḥ sītāmājagāma mahābalaḥ || 7 ||

uttarāṁ ca diśaṁ sarvāṁ vicitya sa mahākapiḥ |
āgataḥ saha sainyēna vīraḥ śatavalistadā || 8 ||

suṣēṇaḥ paścimāmāśāṁ vicitya saha vānaraiḥ |
samētya māsē sampūrṇē sugrīvamupacakramē || 9 ||

taṁ prasravaṇapr̥ṣṭhasthaṁ samāsādyābhivādya ca |
āsīnaṁ saha rāmēṇa sugrīvamidamabruvan || 10 ||

vicitāḥ parvatāḥ sarvē vanāni gahanāni ca |
nimnagāḥ sāgarāntāśca sarvē janapadāśca yē || 11 ||

guhāśca vicitāḥ sarvāstvayā yāḥ parikīrtitāḥ |
vicitāśca mahāgulmā latāvitatasantatāḥ || 12 ||

gahanēṣu ca dēśēṣu durgēṣu viṣamēṣu ca |
sattvānyatipramāṇāni vicitāni hatāni ca || 13 ||

udārasattvābhijanō mahātmā
sa maithīlīṁ drakṣyati vānarēndraḥ |
diśaṁ tu yāmēva gatā tu sītā
tāmāsthitō vāyusutō hanūmān || 14 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments