Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi tvadāvāsyamidaṁ na kiñci-
-dvastu tvadanyadbahudhēva bhāsi |
dēvāsurāsr̥kpanarādirūpā
viśvātmikē tē satataṁ namō:’stu || 41-1 ||
na janma tē karma ca dēvi lōka-
-kṣēmāya janmāni dadhāsi mātaḥ |
karōṣi karmāṇi ca nispr̥hā tvaṁ
jagadvidhātryai satataṁ namastē || 41-2 ||
tattvatpadaṁ yaddhruvamārurukṣuḥ
pumān vratī niścaladēhacittaḥ |
karōti tīvrāṇi tapāṁsi yōgī
tasyai namastē jagadambikāyai || 41-3 ||
tvadājñayā vātyanilō:’nalaśca
jvalatyudēti dyumaṇiḥ śaśī ca |
nijairnijaiḥ karmabhirēva sarvē
tvāṁ pūjayantē varadē namastē || 41-4 ||
bhaktirna vandhyā yata ēva dēvi
rāgādirōgābhibhavādvimuktāḥ |
martyādayastvatpadamāpnuvanti
tasyai namastē bhuvanēśi mātaḥ || 41-5 ||
sarvātmanā yō bhajatē tvadaṅghriṁ
māyā tavāmuṣya sukhaṁ dadāti |
duḥkhaṁ ca sā tvadvimukhasya dēvi
māyādhināthē satataṁ namastē || 41-6 ||
duḥkhaṁ na duḥkhaṁ na sukhaṁ sukhaṁ ca
tvadvismr̥tirduḥkhamasahyabhāram |
sukhaṁ sadā tvatsmaraṇaṁ mahēśi
lōkāya śaṁ dēhi namō namastē || 41-7 ||
patantu tē dēvi kr̥pākaṭākṣāḥ
sarvatra bhadrāṇi bhavantu nityam |
sarvō:’pi mr̥tyōramr̥tatvamētu
naśyantvabhadrāṇi śivē namastē || 41-8 ||
namō namastē:’khilaśaktiyuktē
namō namastē jagatāṁ vidhātri |
namō namastē karuṇārdracittē
namō namastē sakalārtihantri || 41-9 ||
durgē mahālakṣmi namō namastē
bhadrē mahāvāṇi namō namastē |
kalyāṇi mātaṅgi ramē bhavāni
sarvasvarūpē satataṁ namastē || 41-10 ||
yatkiñcidajñātavatēha dēvī-
-nārāyaṇīyaṁ racitaṁ mayēdam |
abhadranāśāya satāṁ hitāya
tava prasādāya ca nityamastu || 41-11 ||
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.