Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīnāradaḥ padmajamēkadā:’:’ha
pitastvayā sr̥ṣṭamidaṁ jagatkim |
kiṁ viṣṇunā vā giriśēna vā ki-
-makartr̥kaṁ vā sakalēśvaraḥ kaḥ || 11-1 ||
itīritō:’jaḥ sutamāha sādhu
pr̥ṣṭaṁ tvayā nārada māṁ śr̥ṇu tvam |
vibhāti dēvī khalu sarvaśakti-
-svarūpiṇī sā bhuvanasya hētuḥ || 11-2 ||
ēkaṁ paraṁ brahma sadadvitīya-
-mātmēti vēdāntavacōbhiruktā |
na sā pumān strī ca na nirguṇā sā
strītvaṁ ca puṁstvaṁ ca guṇairdadhāti || 11-3 ||
sarvaṁ tadā vāsyamidaṁ jagatsā
jātā na sarvaṁ tata ēva jātam |
tatraiva sarvaṁ ca bhavētpralīnaṁ
saivākhilaṁ nāsti ca kiñcanānyat || 11-4 ||
gauṇāni cāntaḥkaraṇēndriyāṇi
sā nirguṇā:’vāṅmatigōcarā ca |
sā stōtramantraiḥ saguṇā mahadbhiḥ
saṁstūyatē bhaktavipannihantrī || 11-5 ||
sudhāsamudrē vasatīyamāryā
dvīpē vicitrādbhutaśaktiyuktā |
sarvaṁ jagadyadvaśagaṁ vayaṁ ca
trimūrtayō nāma yadāśritāḥ smaḥ || 11-6 ||
taddattaśaktitrayamātrabhāja-
-strimūrtayaḥ putra vayaṁ vinītāḥ |
tadājñayā sādhu sadā:’pi kurmō
brahmāṇḍasargasthitisaṁhr̥tīśca || 11-7 ||
daivēna mūḍhaṁ kavimātanōti
sā durbalaṁ tu prabalaṁ karōti |
paṅguṁ giriṁ laṅghayatē ca mūkaṁ
kr̥pāvatī cā:’tanutē suvācam || 11-8 ||
yatkiñcidajñāyi mayā mahattvaṁ
dēvyāstaduktaṁ tava saṅgrahēṇa |
sarvatra tadvarṇaya vistarēṇa
vidhatsva bhaktiṁ hr̥dayē janānām || 11-9 ||
itīritō:’jēna muniḥ prasanna-
-stava prabhāvaṁ karuṇārdracittē |
vyāsaṁ tathā:’nyāṁśca yathōcitaṁ sa
prabōdhayāmasa pavitravāgbhiḥ || 11-10 ||
na mē gurustvaccaritasya vaktā
na mē matistvatsmaraṇaikasaktā |
avācyavaktā:’hamakāryakartā
namāmi mātaścaraṇāmbujaṁ tē || 11-11 ||
dvādaśa daśakam (12) – utathya jananam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.