Site icon Stotra Nidhi

Deva Krita Shiva Stuti – śrī śiva stutiḥ (dēva kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dēvā ūcuḥ |
namaḥ sahasranētrāya namastē śūlapāṇinē |
namaḥ khaṭvāṅgahastāya namastē daṇḍadhāriṇē || 1 ||

tvaṁ dēvahutabhugjvālā kōṭibhānusamaprabhaḥ |
adarśanē vayaṁ dēva mūḍhavijñānatōdhunā || 2 ||

namastrinētrārtiharāya śambhō
triśūlapāṇē vikr̥tāsyarūpa |
samasta dēvēśvara śuddhabhāva
prasīda rudrā:’cyuta sarvabhāva || 3 ||

bhagāsya dantāntaka bhīmarūpa
pralamba bhōgīndra luluntakaṇṭha |
viśāladēhācyuta nīlakaṇṭha
prasīda viśvēśvara viśvamūrtē || 4 ||

bhagākṣi saṁsphōṭana dakṣakarmā
gr̥hāṇa bhāgaṁ makhataḥ pradhānam |
prasīda dēvēśvara nīlakaṇṭha
prapāhi naḥ sarvaguṇōpapanna || 5 ||

sītāṅgarāgā pratipannamūrtē
kapāladhāriṁstripuraghnadēva |
prapāhi naḥ sarvabhayēṣu caikaṁ
umāpatē puṣkaranālajanma || 6 ||

paśyāmi tē dēhagatān surēśa
sargārayōvēdavarānananta |
sāṅgan savidyān sapadakramāṁśca
sarvānnilīnāṁstvayi dēvadēva || 7 ||

bhava śarva mahādēva pinākin rudra tē hara |
natāḥ sma sarvē viśvēśa trāhi naḥ paramēśvara || 8 ||

iti śrīvarāhapurāṇāntargata dēvakr̥ta śivastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments