Site icon Stotra Nidhi

Brahma Kruta Sri Rama Stuti – śrī rāma stutiḥ (brahmadēva kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

brahmōvāca |
vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ
tvāmadhyātmajñānibhirantarhr̥di bhāvyam |
hēyāhēyadvandvavihīnaṁ paramēkaṁ
sattāmātraṁ sarvahr̥disthaṁ dr̥śirūpam || 1 ||

prāṇāpānau niścayabuddhyā hr̥di ruddhvā
chittvā sarvaṁ saṁśayabandhaṁ viṣayaughān |
paśyantīśaṁ yaṁ gatamōhā yatayastaṁ
vandē rāmaṁ ratnakirīṭaṁ ravibhāsam || 2 ||

māyātītaṁ mādhavamādyaṁ jagadādiṁ
mānātītaṁ mōhavināśaṁ munivandyam |
yōgidhyēyaṁ yōgavidhānaṁ paripūrṇaṁ
vandē rāmaṁ rañjitalōkaṁ ramaṇīyam || 3 ||

bhāvābhāvapratyayahīnaṁ bhavamukhyai-
-ryōgāsaktairarcitapādāmbujayugmam |
nityaṁ śuddhaṁ buddhamanantaṁ praṇavākhyaṁ
vandē rāmaṁ vīramaśēṣāsuradāvam || 4 ||

tvaṁ mē nāthō nāthitakāryākhilakārī
mānātītō mādhavarūpō:’khilādhārī |
bhaktyā gamyō bhāvitarūpō bhavahārī
yōgābhyāsairbhāvitacētaḥ sahacārī || 5 ||

tvāmādyantaṁ lōkatatīnāṁ paramīśaṁ
lōkānāṁ nō laukikamānairadhigamyam |
bhaktiśraddhābhāvasamētairbhajanīyaṁ
vandē rāmaṁ sundaramindīvaranīlam || 6 ||

kō vā jñātuṁ tvāmatimānaṁ gatamānaṁ
māyāsaktō mādhava śaktō munimānyam |
vr̥ndāraṇyē vanditavr̥ndārakavr̥ndaṁ
vandē rāmaṁ bhavamukhavandyaṁ sukhakandam || 7 ||

nānāśāstrairvēdakadambaiḥ pratipādyaṁ
nityānandaṁ nirviṣayajñānamanādim |
matsēvārthaṁ mānuṣabhāvaṁ pratipannaṁ
vandē rāmaṁ marakatavarṇaṁ mathurēśam || 8 ||

śraddhāyuktō yaḥ paṭhatīmaṁ stavamādyaṁ
brāhmaṁ brahmajñānavidhānaṁ bhuvi martyaḥ |
rāmaṁ śyāmaṁ kāmitakāmapradamīśaṁ
dhyātvā dhyātā pātakajālairvigataḥ syāt || 9 ||

iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē brahmadēva kr̥ta śrīrāma stutiḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments