Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mēnakānirvāsaḥ ||
pūrṇē varṣasahasrē tu vratasnātaṁ mahāmunim |
abhyāgacchansurāḥ sarvē tapaḥphalacikīrṣavaḥ || 1 ||
abravītsumahātējā brahmā suruciraṁ vacaḥ |
r̥ṣistvamasi bhadraṁ tē svārjitaiḥ karmabhiḥ śubhaiḥ || 2 ||
tamēvamuktvā dēvēśastridivaṁ punarabhyagāt |
viśvāmitrō mahātējā bhūyastēpē mahattapaḥ || 3 ||
tataḥ kālēna mahatā mēnakā paramāpsarāḥ |
puṣkarēṣu naraśrēṣṭha snātuṁ samupacakramē || 4 ||
tāṁ dadarśa mahātējā mēnakāṁ kuśikātmajaḥ |
rūpēṇāpratimāṁ tatra vidyutaṁ jaladē yathā || 5 ||
dr̥ṣṭvā kandarpavaśagō munistāmidamabravīt |
apsaraḥ svāgataṁ tē:’stu vasa cēha mamāśramē || 6 ||
anugr̥hṇīṣva bhadraṁ tē madanēna sumōhitam |
ityuktā sā varārōhā tatra vāsamathākarōt || 7 ||
tapasō hi mahāvighnō viśvāmitramupāgataḥ |
tasyāṁ vasantyāṁ varṣāṇi pañca pañca ca rāghava || 8 ||
viśvāmitrāśramē tasminsukhēna vyaticakramuḥ |
atha kālē gatē tasminviśvāmitrō mahāmuniḥ || 9 ||
savrīḍa iva saṁvr̥ttaścintāśōkaparāyaṇaḥ |
buddhirmunēḥ samutpannā sāmarṣā raghunandana || 10 ||
sarvaṁ surāṇāṁ karmaitattapō:’paharaṇaṁ mahat |
ahōrātrāpadēśēna gatāḥ saṁvatsarā daśa || 11 ||
kāmamōhābhibhūtasya vighnō:’yaṁ pratyupasthitaḥ |
viniḥśvasanmunivaraḥ paścāttāpēna duḥkhitaḥ || 12 ||
bhītāmapsarasaṁ dr̥ṣṭvā vēpantīṁ prāñjaliṁ sthitām |
mēnakāṁ madhurairvākyairvisr̥jya kuśikātmajaḥ || 13 ||
uttaraṁ parvataṁ rāma viśvāmitrō jagāma ha |
sa kr̥tvā naiṣṭhikīṁ buddhiṁ jētukāmō mahāyaśāḥ || 14 ||
kauśikītīramāsādya tapastēpē sudāruṇam |
tasya varṣasahasrāṇi ghōraṁ tapa upāsataḥ || 15 ||
uttarē parvatē rāma dēvatānāmabhūdbhayam |
āmantrayansamāgamya sarvē sarṣigaṇāḥ surāḥ || 16 ||
maharṣiśabdaṁ labhatāṁ sādhvayaṁ kuśikātmajaḥ |
dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ || 17 ||
abravīnmadhuraṁ vākyaṁ viśvāmitraṁ tapōdhanam |
maharṣē svāgataṁ vatsa tapasōgrēṇa tōṣitaḥ || 18 ||
mahattvamr̥ṣimukhyatvaṁ dadāmi tava suvrata |
brahmaṇaḥ sa vacaḥ śrutvā sarvalōkēśvarasya ha || 19 ||
[* na viṣaṇṇō na santuṣṭō viśvāmitrastapōdhanaḥ | *]
prāñjaliḥ praṇatō bhūtvā pratyuvāca pitāmaham |
brahmarṣiśabdamatulaṁ svārjitaiḥ karmabhiḥ śubhaiḥ || 20 ||
yadi mē bhagavānāha tatō:’haṁ vijitēndriyaḥ |
tamuvāca tatō brahmā na tāvattvaṁ jitēndriyaḥ || 21 ||
yatasva muniśārdūla ityuktvā tridivaṁ gataḥ |
viprasthitēṣu dēvēṣu viśvāmitrō mahāmuniḥ || 22 ||
ūrdhvabāhurnirālambō vāyubhakṣastapaścaran |
dharmē pañcatapā bhūtvā varṣāsvākāśasaṁśrayaḥ || 23 ||
śiśirē salilasthāyī rātryahāni tapōdhanaḥ |
ēvaṁ varṣasahasraṁ hi tapō ghōramupāgamat || 24 ||
tasminsantapyamānē tu viśvāmitrē mahāmunau |
sambhramaḥ sumahānāsītsurāṇāṁ vāsavasya ca || 25 ||
rambhāmapsarasaṁ śakraḥ saha sarvairmarudgaṇaiḥ |
uvācātmahitaṁ vākyamahitaṁ kauśikasya ca || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
bālakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.