Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śakrāhalyāśāpaḥ ||
pr̥ṣṭvā tu kuśalaṁ tatra parasparasamāgamē |
kathāntē sumatirvākyaṁ vyājahāra mahāmunim || 1 ||
imau kumārau bhadraṁ tē dēvatulyaparākramau |
gajasiṁhagatī vīrau śārdūlavr̥ṣabhōpamau || 2 ||
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau |
aśvināviva rūpēṇa samupasthitayauvanau || 3 ||
yadr̥cchayaiva gāṁ prāptau dēvalōkādivāmarau |
kathaṁ padbhyāmiha prāptau kimarthaṁ kasya vā munē || 4 ||
bhūṣayantāvimaṁ dēśaṁ candrasūryāvivāmbaram |
parasparasya sadr̥śau pramāṇēṅgitacēṣṭitaiḥ || 5 ||
kimarthaṁ ca naraśrēṣṭhau samprāptau durgamē pathi |
varāyudhadharau vīrau śrōtumicchāmi tattvataḥ || 6 ||
tasya tadvacanaṁ śrutvā yathāvr̥ttaṁ nyavēdayat |
siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā || 7 ||
viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ |
atithī paramau prāptau putrau daśarathasya tau || 8 ||
pūjayāmāsa vidhivatsatkārārhau mahābalau |
tataḥ paramasatkāraṁ sumatēḥ prāpya rāghavau || 9 ||
uṣya tatra niśāmēkāṁ jagmaturmithilāṁ tataḥ |
tāndr̥ṣṭvā munayaḥ sarvē janakasya purīṁ śubhām || 10 ||
sādhu sādhviti śaṁsantō mithilāṁ samapūjayan |
mithilōpavanē tatra āśramaṁ dr̥śya rāghavaḥ || 11 ||
purāṇaṁ nirjanaṁ ramyaṁ papraccha munipuṅgavam |
śrīmadāśramasaṅkāśaṁ kiṁ nvidaṁ munivarjitam || 12 ||
śrōtumicchāmi bhagavankasyāyaṁ pūrva āśramaḥ |
tacchrutvā rāghavēṇōktaṁ vākyaṁ vākyaviśāradaḥ || 13 ||
pratyuvāca mahātējā viśvāmitrō mahāmuniḥ |
hanta tē kathayiṣyāmi śr̥ṇu tattvēna rāghava || 14 ||
yasyaitadāśramapadaṁ śaptaṁ kōpānmahātmanā |
gautamasya naraśrēṣṭha pūrvamāsīnmahātmanaḥ || 15 ||
āśramō divyasaṅkāśaḥ surairapi supūjitaḥ |
sa cēha tapa ātiṣṭhadahalyāsahitaḥ purā || 16 ||
varṣapūgānanēkāṁśca rājaputra mahāyaśaḥ |
kadāciddivasē rāma tatō dūraṁ gatē munau || 17 ||
tasyāntaraṁ viditvā tu sahasrākṣaḥ śacīpatiḥ |
munivēṣadharō:’halyāmidaṁ vacanamabravīt || 18 ||
r̥tukālaṁ pratīkṣantē nārthinaḥ susamāhitē |
saṅgamaṁ tvahamicchāmi tvayā saha sumadhyamē || 19 ||
munivēṣaṁ sahasrākṣaṁ vijñāya raghunandana |
matiṁ cakāra durmēdhā dēvarājakutūhalāt || 20 ||
athābravītsuraśrēṣṭhaṁ kr̥tārthēnāntarātmanā |
kr̥tārthāsmi suraśrēṣṭha gaccha śīghramitaḥ prabhō || 21 ||
ātmānaṁ māṁ ca dēvēśa sarvadā rakṣa mānada |
indrastu prahasanvākyamahalyāmidamabravīt || 22 ||
suśrōṇi parituṣṭō:’smi gamiṣyāmi yathāgatam |
ēvaṁ saṅgamya tu tayā niścakrāmōṭajāttataḥ || 23 ||
sa sambhramāttvaranrāma śaṅkitō gautamaṁ prati |
gautamaṁ sa dadarśātha praviśantaṁ mahāmunim || 24 || [taṁ]
dēvadānavadurdharṣaṁ tapōbalasamanvitam |
tīrthōdakapariklinnaṁ dīpyamānamivānalam || 25 ||
gr̥hītasamidhaṁ tatra sakuśaṁ munipuṅgavam |
dr̥ṣṭvā surapatistrastō vivarṇavadanō:’bhavat || 26 ||
atha dr̥ṣṭvā sahasrākṣaṁ munivēṣadharaṁ muniḥ |
durvr̥ttaṁ vr̥ttasampannō rōṣādvacanamabravīt || 27 ||
mama rūpaṁ samāsthāya kr̥tavānasi durmatē |
akartavyamidaṁ tasmādviphalastvaṁ bhaviṣyasi || 28 ||
gautamēnaivamuktasya sarōṣēṇa mahātmanā |
pētaturvr̥ṣaṇau bhūmau sahasrākṣasya tat kṣaṇāt || 29 ||
tathā śaptvā sa vai śakramahalyāmapi śaptavān |
iha varṣasahasrāṇi bahūni tvaṁ nivatsyasi || 30 ||
vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī |
adr̥śyā sarvabhūtānāmāśramē:’sminnivatsyasi || 31 ||
yadā caitadvanaṁ ghōraṁ rāmō daśarathātmajaḥ |
āgamiṣyati durdharṣastadā pūtā bhaviṣyasi || 32 ||
tasyātithyēna durvr̥ttē lōbhamōhavivarjitā |
matsakāśē mudā yuktā svaṁ vapurdhārayiṣyasi || 33 ||
ēvamuktvā mahātējā gautamō duṣṭacāriṇīm |
imamāśramamutsr̥jya siddhacāraṇasēvitē |
himavacchikharē ramyē tapastēpē mahātapāḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
bālakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.