Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vidyāpradānam ||
tathā vasiṣṭhē bruvati rājā daśarathaḥ sutam |
prahr̥ṣṭavadanō rāmamājuhāva salakṣmaṇam || 1 ||
kr̥tasvastyayanaṁ mātrā pitrā daśarathēna ca |
purōdhasā vasiṣṭhēna maṅgalairabhimantritam || 2 ||
sa putraṁ mūrdhnyupāghrāya rājā daśarathaḥ priyam |
dadau kuśikaputrāya suprītēnāntarātmanā || 3 ||
tatō vāyuḥ sukhasparśō virajaskō vavau tadā |
viśvāmitragataṁ dr̥ṣṭvā rāmaṁ rājīvalōcanam || 4 ||
puṣpavr̥ṣṭirmahatyāsīddēvadundubhiniḥsvanaiḥ |
śaṅkhadundubhinirghōṣaḥ prayātē tu mahātmani || 5 ||
viśvāmitrō yayāvagrē tatō rāmō mahāyaśāḥ |
kākapakṣadharō dhanvī taṁ ca saumitriranvagāt || 6 ||
kalāpinau dhanuṣpāṇī śōbhayānau diśō daśa |
viśvāmitraṁ mahātmānaṁ triśīrṣāviva pannagau |
anujagmaturakṣudrau pitāmahamivāśvinau || 7 ||
tadā kuśikaputraṁ tu dhanuṣpāṇī svalaṅkr̥tau |
baddhagōdhāṅgulitrāṇau khaḍgavantau mahādyutī || 8 ||
kumārau cāruvapuṣau bhrātarau rāmalakṣmaṇau |
anuyātau śriyā juṣṭau śōbhayētāmaninditau || 9 || [dīptyā]
sthāṇuṁ dēvamivācintyaṁ kumārāviva pāvakī |
adhyardhayōjanaṁ gatvā sarayvā dakṣiṇē taṭē || 10 ||
rāmēti madhurāṁ vāṇīṁ viśvāmitrō:’bhyabhāṣata |
gr̥hāṇa vatsa salilaṁ mā bhūtkālasya paryayaḥ || 11 ||
mantragrāmaṁ gr̥hāṇa tvaṁ balāmatibalāṁ tathā |
na śramō na jvarō vā tē na rūpasya viparyayaḥ || 12 ||
na ca suptaṁ pramattaṁ vā dharṣayiṣyanti nairr̥tāḥ |
na bāhvōḥ sadr̥śō vīryē pr̥thivyāmasti kaścana || 13 ||
triṣu lōkēṣu vai rāma na bhavētsadr̥śastava |
na saubhāgyē na dākṣiṇyē na jñānē buddhiniścayē || 14 ||
nōttarē prativaktavyē samō lōkē tavānagha |
ētadvidyādvayē labdhē bhavitā nāsti tē samaḥ || 15 ||
balā cātibalā caiva sarvajñānasya mātarau |
kṣutpipāsē na tē rāma bhaviṣyētē narōttama || 16 ||
balāmatibalāṁ caiva paṭhatastava rāghava |
[* gr̥hāṇa sarvalōkasya guptayē raghunandana | *]
vidyādvayamadhīyānē yaśaścāpyatulaṁ tvayi || 17 ||
pitāmahasutē hyētē vidyē tējaḥsamanvitē |
pradātuṁ tava kākutstha sadr̥śastvaṁ hi dharmika || 18 ||
kāmaṁ bahuguṇāḥ sarvē tvayyētē nātra saṁśayaḥ |
tapasā sambhr̥tē caitē bahurūpē bhaviṣyataḥ || 19 ||
tatō rāmō jalaṁ spr̥ṣṭvā prahr̥ṣṭavadanaḥ śuciḥ |
pratijagrāha tē vidyē maharṣērbhāvitātmanaḥ || 20 ||
vidyāsamuditō rāmaḥ śuśubhē bhūrivikramaḥ |
sahasraraśmirbhagavān śaradīva divākaraḥ || 21 ||
gurukāryāṇi sarvāṇi niyujya kuśikātmajē |
ūṣustāṁ rajanīṁ tīrē sarayvāḥ susukhaṁ trayaḥ || 22 ||
daśarathanr̥pasūnusattamābhyāṁ
tr̥ṇaśayanē:’nucitē sahōṣitābhyām |
kuśikasutavacō:’nulālitābhyāṁ
sukhamiva sā vibabhau vibhāvarī ca || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
bālakāṇḍa trayōviṁśaḥ sargaḥ (23) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.