Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇavadhōpāyaḥ ||
mēdhāvī tu tatō dhyātvā sa kiñcididamuttaram |
labdhasañjñastatastaṁ tu vēdajñō nr̥pamabravīt || 1 ||
iṣṭiṁ tē:’haṁ kariṣyāmi putrīyāṁ putrakāraṇāt |
atharvaśirasi prōktairmantraiḥ siddhāṁ vidhānataḥ || 2 ||
tataḥ prakramya tāmiṣṭiṁ putrīyāṁ putrakāraṇāt |
juhāva cāgnau tējasvī mantradr̥ṣṭēna karmaṇā || 3 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
bhāgapratigrahārthaṁ vai samavētā yathāvidhi || 4 ||
tāḥ samētya yathānyāyaṁ tasminsadasi dēvatāḥ |
abruvam̐llōkakartāraṁ brahmāṇaṁ vacanaṁ mahat || 5 ||
bhagavaṁ-stvatprasādēna rāvaṇō nāma rākṣasaḥ |
sarvānnō bādhatē vīryācchāsituṁ taṁ na śaknumaḥ || 6 ||
tvayā tasmai varō dattaḥ prītēna bhagavanpurā |
mānayantaśca taṁ nityaṁ sarvaṁ tasya kṣamāmahē || 7 ||
udvējayati lōkāṁstrīnucchritāndvēṣṭi durmatiḥ |
śakraṁ tridaśarājānaṁ pradharṣayitumicchati || 8 ||
r̥ṣīnyakṣānsa gandharvānasurānbrāhmaṇāṁstathā |
atikrāmati durdharṣō varadānēna mōhitaḥ || 9 ||
nainaṁ sūryaḥ pratapati pārśvē vāti na mārutaḥ |
calōrmimālī taṁ dr̥ṣṭvā samudrō:’pi na kampatē || 10 ||
sumahannō bhayaṁ tasmādrākṣasādghōradarśanāt |
vadhārthaṁ tasya bhagavannupāyaṁ kartumarhasi || 11 ||
ēvamuktaḥ suraiḥ sarvaiścintayitvā tatō:’bravīt |
hantāyaṁ vihitastasya vadhōpāyō durātmanaḥ || 12 ||
tēna gandharvayakṣāṇāṁ dēvadānavarakṣasām |
avadhyō:’smīti vāguktā tathētyuktaṁ ca tanmayā || 13 ||
nākīrtayadavajñānāttadrakṣō mānuṣāṁstadā |
tasmātsa mānuṣādvadhyō mr̥tyurnānyō:’sya vidyatē || 14 ||
ētacchrutvā priyaṁ vākyaṁ brahmaṇā samudāhr̥tam |
dēvā maharṣayaḥ sarvē prahr̥ṣṭāstē:’bhavaṁstadā || 15 ||
ētasminnantarē viṣṇurupayātō mahādyutiḥ |
śaṅkhacakragadāpāṇiḥ pītavāsā jagatpatiḥ || 16 ||
[* adhikaślōkaḥ –
vainatēyaṁ samārūhya bhāskara tōyadaṁ yathā |
tapta hāṭaka kēyūrō vandyamānaḥ surōttamaiḥ ||
*]
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ |
tamabruvansurāḥ sarvē samabhiṣṭūya saṁnatāḥ || 17 ||
tvāṁ niyōkṣyāmahē viṣṇō lōkānāṁ hitakāmyayā |
rājñō daśarathasya tvamayōdhyādhipatēḥ vibhōḥ || 18 ||
dharmajñasya vadānyasya maharṣisamatējasaḥ |
tasya bhāryāsu tisr̥ṣu hrīśrīkīrtyupamāsu ca || 19 ||
viṣṇō putratvamāgaccha kr̥tvā:’:’tmānaṁ caturvidham |
tatra tvaṁ mānuṣō bhūtvā pravr̥ddhaṁ lōkakaṇṭakam || 20 ||
avadhyaṁ daivatairviṣṇō samarē jahi rāvaṇam |
sa hi dēvānsagandharvānsiddhāṁśca munisattamān || 21 ||
rākṣasō rāvaṇō mūrkhō vīryōtsēkēna bādhatē |
r̥ṣayastu tatastēna gandharvāpsarasastathā || 22 ||
krīḍantō nandanavanē krūrēṇa kila hiṁsitāḥ |
vadhārthaṁ vayamāyātāstasya vai munibhiḥ saha || 23 ||
siddhagandharvayakṣāśca tatastvāṁ śaraṇaṁ gatāḥ |
tvaṁ gatiḥ paramā dēva sarvēṣāṁ naḥ parantapa || 24 ||
vadhāya dēvaśatrūṇāṁ nr̥ṇāṁ lōkē manaḥ kuru |
ēvamuktastu dēvēśō viṣṇustridaśapuṅgavaḥ || 25 ||
pitāmahapurōgāṁstān sarvalōkanamaskr̥taḥ |
abravīt tridaśān sarvān samētān dharmasaṁhitān || 26 ||
bhayaṁ tyajata bhadraṁ vō hitārthaṁ yudhi rāvaṇam |
saputrapautraṁ sāmātyaṁ samitrajñātibāndhavam || 27 ||
hatvā krūraṁ durātmānaṁ dēvarṣīṇāṁ bhayāvaham |
daśa varṣasahasrāṇi daśa varṣaśatāni ca || 28 ||
vatsyāmi mānuṣē lōkē pālayanpr̥thivīmimām |
ēvaṁ dattvā varaṁ dēvō dēvānāṁ viṣṇurātmavān || 29 ||
mānuṣē cintayāmāsa janmabhūmimathātmanaḥ |
tataḥ padmapalāśākṣaḥ kr̥tvā:’:’tmānaṁ caturvidham || 30 ||
pitaraṁ rōcayāmāsa tadā daśarathaṁ nr̥pam |
tatō dēvarṣigandharvāḥ sarudrāḥ sāpsarōgaṇāḥ |
stutibhirdivyarūpābhistuṣṭuvurmadhusūdanam || 31 ||
tamuddhataṁ rāvaṇamugratējasaṁ
pravr̥ddhadarpaṁ tridaśēśvaradviṣam |
virāvaṇaṁ sādhu tapasvi kaṇṭakaṁ
tapasvināmuddhara taṁ bhayāvaham || 32 ||
tamēva hatvā sabalaṁ sabāndhavaṁ
virāvaṇaṁ rāvaṇamugrapauruṣam |
svarlōkamāgaccha gatajvaraściraṁ
surēndraguptaṁ gatadōṣakalmaṣam || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcadaśaḥ sargaḥ || 15 ||
bālakāṇḍa ṣōḍaśaḥ sargaḥ (16) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.