Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mandākinīvarṇanā ||
atha śailādviniṣkramya maithilīṁ kōsalēśvaraḥ |
adarśayacchubhajalāṁ ramyāṁ mandākinīṁ nadīm || 1 ||
abravīcca varārōhāṁ cārucandranibhānanām |
vidēharājasya sutāṁ rāmō rājīvalōcanaḥ || 2 ||
vicitrapulināṁ ramyāṁ haṁsasārasasēvitām |
kamalairupasampannāṁ paśya mandākinīṁ nadīm || 3 ||
nānāvidhaistīraruhairvr̥tāṁ puṣpaphaladrumaiḥ |
rājantīṁ rājarājasya nalinīmiva sarvataḥ || 4 ||
mr̥gayūthanipītāni kaluṣāmbhāṁsi sāmpratam |
tīrthāni ramaṇīyāni ratiṁ sañjanayanti mē || 5 ||
jaṭājinadharāḥ kālē valkalōttaravāsasaḥ |
r̥ṣayastvavagāhantē nadīṁ mandākinīṁ priyē || 6 ||
ādityamupatiṣṭhantē niyamādūrdhvabāhavaḥ |
ētē parē viśālākṣi munayaḥ saṁśitavratāḥ || 7 ||
mārutōddhūtaśikharaiḥ pranr̥tta iva parvataḥ |
pādapaiḥ patrapuṣpāṇi sr̥jadbhirabhitō nadīm || 8 ||
kvacinmaṇinikāśōdāṁ kvacitpulinaśālinīm |
kvacitsiddhajanākīrṇāṁ paśya mandākinīṁ nadīm || 9 ||
nirdhūtān vāyunā paśya vitatānpuṣpasañcayān |
pōplūyamānānaparān paśya tvaṁ jalamadhyagān || 10 ||
tāṁścātivalguvacasō rathāṅgāhvayanā dvijāḥ |
adhirōhanti kalyāṇi vikūjantaḥ śubhā giraḥ || 11 ||
darśanaṁ citrakūṭasya mandākinyāśca śōbhanē |
adhikaṁ puravāsācca manyē ca tava darśanāt || 12 ||
vidhūtakaluṣaiḥ siddhaistapōdamaśamānvitaiḥ |
nityavikṣōbhitajalāṁ vigāhasva mayā saha || 13 ||
sakhīvacca vigāhasva sītē mandākinīṁ nadīm |
kamalānyavamajjantī puṣkarāṇi ca bhāmini || 14 ||
tvaṁ paurajanavadvyālānayōdhyāmiva parvatam |
manyasva vanitē nityaṁ sarayūvadimāṁ nadīm || 15 ||
lakṣmaṇaścāpi dharmātmā mannidēśē vyavasthitaḥ |
tvaṁ cānukūlā vaidēhi prītiṁ janayathō mama || 16 ||
upaspr̥śaṁstriṣavaṇaṁ madhumūlaphalāśanaḥ |
nāyōdhyāyai na rājyāya spr̥hayē:’dya tvayā saha || 17 ||
imāṁ hi ramyāṁ mr̥gayūthaśālinīṁ
nipītatōyāṁ gajasiṁhavānaraiḥ |
supuṣpitaiḥ puṣpadharairalaṅkr̥tāṁ
na sō:’sti yaḥ syādagataklamaḥ sukhī || 18 ||
itīva rāmō bahusaṅgataṁ vacaḥ
priyāsahāyaḥ saritaṁ prati bruvan |
cacāra ramyaṁ nayanāñjanaprabham
sa citrakūṭaṁ raghuvaṁśavardhanaḥ || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcanavatitamaḥ sargaḥ || 95 ||
ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.