Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharadvājāśramanivāsaḥ ||
bharadvājāśramaṁ dr̥ṣṭvā krōśādēva nararṣabhaḥ |
balaṁ sarvamavasthāpya jagāma sahamantribhiḥ || 1 ||
padbhyāmēva hi dharmajñō nyastaśastraparicchadaḥ |
vasānō vāsasī kṣaumē purōdhāya purōdhasam || 2 ||
tataḥ sandarśanē tasya bharadvājasya rāghavaḥ |
mantriṇastānavasthāpya jagāmānupurōhitam || 3 ||
vasiṣṭhamatha dr̥ṣṭvaiva bharadvājō mahātapāḥ |
sañcacālāsanāttūrṇaṁ śiṣyānarghyamiti bruvan || 4 ||
samāgamya vasiṣṭhēna bharatēnābhivāditaḥ |
abudhyata mahātējāḥ sutaṁ daśarathasya tam || 5 ||
tābhyāmarghyaṁ ca pādyaṁ ca dattvā paścātphalāni ca |
ānupūrvyāccha dharmajñaḥ papraccha kuśalaṁ kulē || 6 ||
ayōdhyāyāṁ balē kōśē mitrēṣvapi ca mantriṣu |
jānan daśarathaṁ vr̥ttaṁ na rājānamudāharat || 7 ||
vasiṣṭhō bharataścainaṁ papracchaturanāmayam |
śarīrē:’gniṣu vr̥kṣēṣu śiṣyēṣu mr̥gapakṣiṣu || 8 ||
tathēti tatpratijñāya bharadvājō mahātapāḥ |
bharataṁ pratyuvācēdaṁ rāghavasnēhabandhanāt || 9 ||
kimihāgamanē kāryaṁ tava rājyaṁ praśāsataḥ |
ētadācakṣva mē sarvaṁ nahi mē śuddhyatē manaḥ || 10 ||
suṣuvē yamamitraghnaṁ kausalyā:’nandavardhanam |
bhrātrā saha sabhāryō yaściraṁ pravrājitō vanam || 11 ||
niyuktaḥ strīniyuktēna pitrā yō:’sau mahāyaśāḥ |
vanavāsī bhavētīha samāḥ kila caturdaśa || 12 ||
kacchinna tasyāpāpasya pāpaṁ kartumihēcchasi |
akaṇṭakaṁ bhōktumanāḥ rājyaṁ tasyānujasya ca || 13 ||
ēvamuktō bharadvājaṁ bharataḥ pratyuvāca ha |
paryaśrunayanō duḥkhādvācā saṁsajjamānayā || 14 ||
hatō:’smi yadi māmēvaṁ bhagavānapi manyatē |
mattō na dōṣamāśaṅkē naivaṁ māmanuśādhi hi || 15 ||
na caitadiṣṭaṁ mātā mē yadavōcanmadantarē |
nāhamētēna tuṣṭaśca na tadvacanamādadē || 16 ||
ahaṁ tu taṁ naravyāghramupayātaḥ prasādakaḥ |
pratinētumayōdhyāṁ ca pādau tasyābhivanditum || 17 ||
tvaṁ māmēvaṅgataṁ matvā prasādaṁ kartumarhasi |
śaṁsa mē bhagavanrāmaḥ kva samprati mahīpatiḥ || 18 ||
vasiṣṭhādibhirr̥tvigbhiryācitō bhagavāṁstataḥ |
uvāca taṁ bharadvājaḥ prasādādbharataṁ vacaḥ || 19 ||
tvayyētatpuruṣavyāghra yuktaṁ rāghavavaṁśajē |
guruvr̥ttirdamaścaiva sādhūnāṁ cānuyāyitā || 20 ||
jānē caitanmanaḥsthaṁ tē dr̥ḍhīkaraṇamastviti |
apr̥cchaṁ tvāṁ tathā:’tyarthaṁ kīrtiṁ samabhivardhayan || 21 ||
jānē ca rāmaṁ dharmajñaṁ sasītaṁ sahalakṣmaṇam |
asau vasati tē bhrātā citrakūṭē mahāgirau || 22 ||
śvastu gantāsi taṁ dēśaṁ vasādya saha mantribhiḥ |
ētanmē kuru suprājña kāmaṁ kāmārthakōvida || 23 ||
tatastathētyēvamudāradarśanaḥ
pratītarūpō bharatō:’bravīdvacaḥ |
cakāra buddhiṁ ca tadā tadāśramē
niśānivāsāya narādhipā:’tmajaḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navatitamaḥ sargaḥ || 90 ||
ayōdhyākāṇḍa ēkanavatitamaḥ sargaḥ (91) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.