Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gaṅgātaraṇam ||
puṣya rātriṁ tu tatraiva gaṅgākūlē sa rāghavaḥ |
bharataḥ kālyamutthāya śatrughnamidamabravīt || 1 ||
śatrughnōttiṣṭha kiṁ śēṣē niṣādādhipatiṁ guham |
śīghramānaya bhadraṁ tē tārayiṣyati vāhinīm || 2 ||
jāgarmi nāhaṁ svapimi tamēvāryaṁ vicintayan |
ityēvamabravīdbhrātrā śatrughnō:’pi pracōditaḥ || 3 ||
iti saṁvadatōrēvamanyōnyaṁ narasiṁhayōḥ |
āgamya prāñjaliḥ kālē guhō bharatamabravīt || 4 ||
kaccitsukhaṁ nadītīrē:’vātsīḥ kākutstha śarvarīm |
kaccittē sahasainyasya tāvatsarvamanāmayam || 5 ||
guhasya vacanaṁ śrutvā tattu snēhādudīritam |
rāmasyānuvaśō vākyaṁ bharatō:’pīdamabravīt || 6 ||
sukhā naḥ śarvarī rājan pūjitāścāpi tē vayam |
gaṅgāṁ tu naubhirbahvībhirdāśāḥ santārayantu naḥ || 7 ||
tatō guhaḥ santvaritaṁ śrutvā bharataśāsanam |
pratipraviśya nagaraṁ taṁ jñātijanamabravīt || 8 ||
uttiṣṭhata prabudhyadhvaṁ bhadramastu ca vaḥ sadā |
nāvaḥ samanukarṣadhvaṁ tārayiṣyāma vāhinīm || 9 ||
tē tathōktāḥ samutthāya tvaritā rājaśāsanāt |
pañcanāvāṁ śatānyāśu samāninyuḥ samantataḥ || 10 ||
anyāḥ svastikavijñēyāḥ mahāghaṇṭādharā varāḥ |
śōbhamānāḥ patākābhiryuktavātāḥ susaṁhatāḥ || 11 ||
tataḥ svastikavijñēyāṁ pāṇḍukambalasaṁvr̥tām |
sanandighōṣāṁ kalyāṇīṁ guhō nāvamupāharat || 12 ||
tāmārurōha bharataḥ śatrughnaśca mahābalaḥ |
kausalyā ca sumitrā ca yāścānyā rājayōṣitaḥ || 13 ||
purōhitaśca tatpūrvaṁ guravō brāhmaṇāśca yē |
anantaraṁ rājadārāstathaiva śakaṭāpaṇāḥ || 14 ||
āvāsamādīpayatāṁ tīrthaṁ cāpyavagāhatām |
bhāṇḍāni cādadānānāṁ ghōṣastridivamaspr̥śat || 15 ||
patākinyastu tā nāvaḥ svayaṁ dāśairadhiṣṭhitāḥ |
vahantyō janamārūḍhaṁ tadā sampēturāśugāḥ || 16 ||
nārīṇāmabhipūrṇāstu kāścit kāścicca vājinām |
kāścidatra vahanti sma yānayugyaṁ mahādhanam || 17 ||
tāḥ sma gatvā paraṁ tīramavarōpya ca taṁ janam |
nivr̥ttāḥ kāṇḍacitrāṇi kriyantē dāśabandhubhiḥ || 18 ||
savaijayantāstu gajāḥ gajārōhapracōditāḥ |
tarantaḥ sma prakāśantē sadhvajā iva parvatāḥ || 19 ||
nāvastvāruruhuścānyē plavaistērustathāparē |
anyē kumbhaghaṭaistēruranyē tēruśca bāhubhiḥ || 20 ||
sā puṇyā dhvajinī gaṅgā dāśaiḥ santāritā svayam |
maitrē muhūrtē prayayau prayāgavanamuttamam || 21 ||
āśvāsayitvā ca camūṁ mahātmā
nivēśayitvā ca yathōpajōṣam |
draṣṭuṁ bharadvājamr̥ṣipravaryam
r̥tvigvr̥taḥ sanbharataḥ pratasthē || 22 ||
sa brāhmaṇasyā:’śramamabhyupētya
mahātmanō dēvapurōhitasya |
dadarśa ramyōṭajavr̥kṣaṣaṇḍam
mahadvanaṁ vipravarasya ramyam || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnanavatitamaḥ sargaḥ || 89 ||
ayōdhyākāṇḍa navatitamaḥ sargaḥ (90) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.