Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sēnāprasthāpanam ||
tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ sabhām |
dadarśa buddhi sampannaḥ pūrṇacandrō niśāmiva || 1 ||
āsanāni yathānyāyamāryāṇāṁ viśatāṁ tadā |
vastrāṅgarāgaprabhayā dyōtitā sā sabhōttamā || 2 ||
sā vidvajjanasampūrṇā sabhā surucirā tadā |
adr̥śyata ghanāpāyē pūrṇacandrēva śarvarī || 3 ||
rājñastu prakr̥tīḥ sarvāḥ samagrāḥ prēkṣya dharmavit |
idaṁ purōhitaḥ vākyaṁ bharataṁ mr̥du cābravīt || 4 ||
tāta rājā daśarathaḥ svargatardharmamācaran |
dhanadhānyavatīṁ sphītāṁ pradāya pr̥thivīṁ tava || 5 ||
rāmastathā satyadhr̥tiḥ satāṁ dharmamanusmaran |
nājahātpiturādēśaṁ śaśī jyōtsnāmivōditaḥ || 6 ||
pitrā bhrātrā ca tē dattaṁ rājyaṁ nihatakaṇṭakam |
tadbhuṅkṣva muditāmātyaḥ kṣipramēvābhiṣēcaya || 7 ||
udīcyāśca pratīcyāśca dākṣiṇātyāśca kēvalāḥ |
kōṭyāparāntāḥ sāmudrā ratnānyabhiharantu tē || 8 ||
tacchrutvā bharataḥ vākyaṁ śōkēnābhipariplutaḥ |
jagāma manasā rāmaṁ dharmajñō dharmakāṅkṣayā || 9 ||
sa bāṣpa kalayā vācā kalahaṁsa svaraḥ yuvā |
vilalāpa sabhāmadhyē jagarhē ca purōhitam || 10 ||
carita brahmacaryasya vidyāsnātasya dhīmataḥ |
dharmē prayatamānasya kō rājyaṁ madvidhō harēt || 11 ||
kathaṁ daśarathājñātaḥ bhavēdrājyāpahārakaḥ |
rājyaṁ cāhaṁ ca rāmasya dharmaṁ vaktumihārhasi || 12 ||
jyēṣṭhaḥ śrēṣṭhaśca dharmātmā dilīpanahuṣōpamaḥ |
labdhumarhati kākutsthō rājyaṁ daśarathō yathā || 13 ||
anārya juṣṭamasvargyaṁ kuryāṁ pāpamahaṁ yadi |
ikṣvākūṇāmahaṁ lōkē bhavēyaṁ kulapāṁsanaḥ || 14 ||
yaddhi mātrā kr̥taṁ pāpaṁ nāhaṁ tadapirōcayē |
ihasthō vanadurgasthaṁ namasyāmi kr̥tāñjaliḥ || 15 ||
rāmamēvānugacchāmi sa rājā dvipadāṁ varaḥ |
trayāṇāmapi lōkānāṁ rājyamarhati rāghavō || 16 ||
tadvākyaṁ dharmasamyuktaṁ śrutvā sarvē sabhāsadaḥ |
harṣānmumucuraśrūṇi rāmē nihitacētasaḥ || 17 ||
yadi tvāryaṁ na śakṣyāmi vinivartayituṁ vanāt |
vanē tatraiva vatsyāmi yathā:’ryō lakṣmaṇastathā || 18 ||
sarvōpāyaṁ tu vartiṣyē vinivartayituṁ balāt |
samakṣamārya miśrāṇāṁ sādhūnāṁ guṇavartinām || 19 ||
viṣṭikarmāntikāḥ sarvē mārgaśōdhakarakṣakāḥ |
prasthāpitā mayā pūrvaṁ yātrā:’pi mama rōcatē || 20 ||
ēvamuktvā tu dharmātmā bharataḥ bhrātr̥vatsalaḥ |
samīpasthamuvācēdaṁ sumantraṁ mantrakōvidam || 21 ||
tūrṇamutthāya gaccha tvaṁ sumantra mama śāsanāt |
yātrāmājñāpaya kṣipraṁ balaṁ caiva samānaya || 22 ||
ēvamuktaḥ sumantrastu bharatēna mahātmanā |
hr̥ṣṭastadādiśatsarvaṁ yathāsandiṣṭamiṣṭavat || 23 ||
tāḥ prahr̥ṣṭāḥ prakr̥tayō balādhyakṣā balasya ca |
śrutvā yātrāṁ samājñaptāṁ rāghavasya nivartanē || 24 ||
tataḥ yōdhāṅganāḥ sarvā bhartrūn sarvān gr̥hē gr̥hē |
yātrā gamanamājñāya tvarayanti sma harṣitāḥ || 25 ||
tē hayairgōrathaiḥ śīghraiḥ syandanaiśca mahājavaiḥ |
sahayōdhaiḥ balādhyakṣāḥ balaṁ sarvamacōdayan || 26 ||
sajjaṁ tu tadbalaṁ dr̥ṣṭvā bharataḥ gurusannidhau |
rathaṁ mē tvarayasvēti sumantraṁ pārśvatō:’bravīt || 27 ||
bharatasya tu tasyājñāṁ pratigr̥hya ca harṣitaḥ |
rathaṁ gr̥hītvā prayayau yuktaṁ paramavājibhiḥ || 28 ||
sa rāghavaḥ satyadhr̥tiḥ pratāpavān
bruvan suyuktaṁ dr̥ḍhasatyavikramaḥ |
guruṁ mahāraṇyagataṁ yaśasvinam
prasādayiṣyanbharatō:’bravīttadā || 29 ||
tūrṇaṁ samutthāya sumantra gaccha
balasya yōgāya balapradhānān |
ānētumicchāmi hi taṁ vanastham
prasādya rāmaṁ jagataḥ hitāya || 30 ||
sa sūtaputraḥ bharatēna samyak
ājñāpitaḥ samparipūrṇakāmaḥ |
śaśāsa sarvānprakr̥ti pradhānān
balasya mukhyāṁśca suhr̥jjanaṁ ca || 31 ||
tataḥ samutthāya kulē kulē tē
rājanyavaiśyā vr̥ṣalāśca viprāḥ |
ayūyujannuṣṭrarathān kharāṁśca
nāgān hayāṁścaiva kulaprasūtān || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvyaśītitamaḥ sargaḥ || 82 ||
ayōdhyākāṇḍa tryaśītitamaḥ sargaḥ (83) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.