Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mantharāparidēvanam ||
jñātidāsī yatōjātā kaikēyyāstu sahōṣitā |
prāsādaṁ candrasaṅkāśamārurōha yadr̥cchayā || 1 ||
siktarājapathāṁ ramyāṁ prakīrṇakusumōtkarām |
ayōdhyāṁ mantharā tasmātprāsādādanvavaikṣata || 2 ||
patākābhirvarārhābhirdhvajaiśca samalaṅkr̥tām |
vr̥tāṁ channapathaiścāpi śiraḥsnātajanairvr̥tām || 3 ||
mālyamōdakahastaiśca dvijēndrairabhināditām |
śukladēvagr̥hadvārāṁ sarvavāditranisvanām || 4 ||
samprahr̥ṣṭajanākīrṇāṁ brahmaghōṣābhināditām |
prahr̥ṣṭavarahastyaśvāṁ sampraṇarditagōvr̥ṣām || 5 ||
prahr̥ṣṭamuditaiḥ paurairucchritadhvajamālinīm |
ayōdhyāṁ mantharā dr̥ṣṭvā paraṁ vismayamāgatā || 6 ||
praharṣōtphullanayanāṁ pāṇḍurakṣaumavāsinīm |
avidūrē sthitāṁ dr̥ṣṭvā dhātrīṁ papraccha mantharā || 7 ||
uttamēnābhisamyuktā harṣēṇārthaparā satī |
rāmamātā dhanaṁ kiṁ nu janēbhyaḥ samprayacchati || 8 ||
atimātrapraharṣō:’yaṁ kiṁ janasya ca śaṁsa mē |
kārayiṣyati kiṁ vāpi samprahr̥ṣṭō mahīpatiḥ || 9 ||
vidīryamāṇā harṣēṇa dhātrī tu parayā mudā |
ācacakṣē:’tha kubjāyai bhūyasīṁ rāghavaśriyam || 10 ||
śvaḥ puṣyēṇa jitakrōdhaṁ yauvarājyēna rāghavam |
rājā daśarathō rāmamabhiṣēcayitānagham || 11 ||
dhātryāstu vacanaṁ śrutvā kubjā kṣipramamarṣitā |
kailāsaśikharākārātprāsādādavarōhata || 12 ||
sā dahyamānā kōpēna mantharā pāpadarśinī |
śayānāmētya kaikēyīmidaṁ vacanamabravīt || 13 ||
uttiṣṭha mūḍhē kiṁ śēṣē bhayaṁ tvāmabhivartatē |
upaplutamaghaughēna kimātmānaṁ na budhyasē || 14 ||
aniṣṭē subhagākārē saubhāgyēna vikatthasē |
calaṁ hi tava saubhāgyaṁ nadyāḥ srōta ivōṣṇagē || 15 ||
ēvamuktā tu kaikēyī ruṣṭayā paruṣaṁ vacaḥ |
kubjayā pāpadarśinyā viṣādamagamatparam || 16 ||
kaikēyī tvabravītkubjāṁ kaccitkṣēmaṁ na mantharē |
viṣaṇṇavadanāṁ hi tvāṁ lakṣayē bhr̥śaduḥkhitām || 17 ||
mantharā tu vacaḥ śrutvā kaikēyyā madhurākṣaram |
uvāca krōdhasamyuktā vākyaṁ vākyaviśāradā || 18 ||
sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī |
viṣādayantī prōvāca bhēdayantī ca rāghavam || 19 ||
akṣayyaṁ sumahaddēvi pravr̥ttaṁ tvadvināśanam |
rāmaṁ daśarathō rājā yauvarājyē:’bhiṣēkṣyati || 20 ||
sāsmyagādhē bhayē magnā duḥkhaśōkasamanvitā |
dahyamānā:’nalēnēva tvaddhitārthamihāgatā || 21 ||
tava duḥkhēna kaikēyi mama duḥkhaṁ mahadbhavēt |
tvadvr̥ddhau mama vr̥ddhiśca bhavēdatra na saṁśayaḥ || 22 ||
narādhipakulē jātā mahiṣī tvaṁ mahīpatēḥ |
ugratvaṁ rājadharmāṇāṁ kathaṁ dēvi na budhyasē || 23 ||
dharmavādī śaṭhō bhartā ślakṣṇavādī ca dāruṇaḥ |
śuddhabhāvēna jānīṣē tēnaivamatisandhitā || 24 ||
upasthitaṁ prayuñjānastvayi sāntvamanarthakam |
arthēnaivādya tē bhartā kausalyāṁ yōjayiṣyati || 25 ||
apavāhya sa duṣṭātmā bharataṁ tava bandhuṣu |
kālyē sthāpayitā rāmaṁ rājyē nihatakaṇṭakē || 26 ||
śatruḥ patipravādēna mātrēva hitakāmyayā |
āśīviṣa ivāṅkēna bālē parihr̥tastvayā || 27 ||
yathā hi kuryātsarpō vā śatrurvā pratyupēkṣitaḥ |
rājñā daśarathēnādya saputrā tvaṁ tathā kr̥tā || 28 ||
pāpēnānr̥tasāntvēna bālē nityasukhōcitē |
rāmaṁ sthāpayatā rājyē sānubandhā hatā hyasi || 29 ||
sā prāptakālaṁ kaikēyi kṣipraṁ kuru hitaṁ tava |
trāyasva putramātmānaṁ māṁ ca vismayadarśanē || 30 ||
mantharāyā vacaḥ śrutvā śayanātsā śubhānanā |
uttasthau harṣasampūrṇā candralēkhēva śāradī || 31 ||
atīva sā tu saṁhr̥ṣṭā kaikēyī vismayānvitā |
ēkamābharaṇaṁ tasyai kubjāyai pradadau śubham || 32 ||
dattvā tvābharaṇaṁ tasyai kubjāyai pramadōttamā |
kaikēyī mantharāṁ dr̥ṣṭvā punarēvābravīdidam || 33 ||
idaṁ tu mantharē mahyamākhyāsi paramaṁ priyam |
ētanmē priyamākhyātaṁ bhūyaḥ kiṁ vā karōmi tē || 34 ||
rāmē vā bharatē vā:’haṁ viśēṣaṁ nōpalakṣayē |
tasmāttuṣṭā:’smi yadrājā rāmaṁ rājyē:’bhiṣēkṣyati || 35 ||
na mē paraṁ kiñciditastvayā punaḥ
priyaṁ priyārhē suvacaṁ vacō varam |
tathā hyavōcastvamataḥ priyōttaraṁ
paraṁ varaṁ tē pradadāmi taṁ vr̥ṇu || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptamaḥ sargaḥ || 7 ||
ayōdhyākāṇḍa aṣṭamaḥ sargaḥ (8) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.