Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| guhalakṣmaṇajāgaraṇam ||
taṁ jāgratamadambhēna bhrāturarthāya lakṣmaṇam |
guhaḥ santāpasantaptō rāghavaṁ vākyamabravīt || 1 ||
iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasihi sādhvasyāṁ rājaputra yathāsukham || 2 ||
ucitō:’yaṁ janaḥ sarvaḥ klēśānāṁ tvaṁ sukhōcitaḥ |
guptyarthaṁ jāgariṣyāmaḥ kākutsthasya vayaṁ niśām || 3 ||
na hi rāmātpriyatarō mamāsti bhuvi kaścana |
bravīmyētadahaṁ satyaṁ satyēnaiva ca tē śapē || 4 ||
asya prasādādāśaṁsē lōkē:’sminsumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 5 ||
sō:’haṁ priyatamaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvataḥ jñātibhiḥ saha || 6 ||
na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ sumahatprasahēmahi || 7 ||
lakṣmaṇastaṁ tadōvāca rakṣyamāṇāstvayā:’nagha |
nātra bhītā vayaṁ sarvē dharmamēvānupaśyatā || 8 ||
kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 9 ||
yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya sukhasaṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 10 ||
yō mantratapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyēṣṭaḥ putraḥ sadr̥śalakṣaṇaḥ || 11 ||
asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 12 ||
vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ cātaḥ manyē rājanivēśanam || 13 ||
kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvanti sarvē tē śarvarīmimām || 14 ||
jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
tadduḥkhaṁ yattu kausalyā vīrasūrvinaśiṣyati || 15 ||
anuraktajanākīrṇā sukhālōkapriyāvahā |
rājavyasanasaṁsr̥ṣṭā sā purī vinaśiṣyati || 16 ||
kathaṁ putraṁ mahātmānaṁ jyēṣṭhaṁ priyamapasyataḥ |
śarīraṁ dhārayiṣyanti prāṇā rājñō mahātmanaḥ || 17 ||
vinaṣṭē nr̥patau paścātkausalyā vinaśiṣyati |
anantaraṁ ca mātā:’pi mama nāśamupaiṣyati || 18 ||
atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 19 ||
siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē:’pyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 20 ||
ramyacatvarasaṁsthānāṁ suvibhaktamahāpathām |
harmyaprāsādasampannāṁ gaṇikāvaraśōbhitām || 21 ||
rathāśvagajasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanā:’kulām || 22 ||
ārāmōdyānasampannāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 23 ||
api jīvēddhaśarathō vanavāsātpunarvayam |
pratyāgamya mahātmānamapi paśyēma suvratam || 24 ||
api satyapratijñēna sārdhaṅkuśalinā vayam |
nivr̥ttavanavāsē:’sminnayōdhyāṁ praviśēmahi || 25 ||
paridēvayamānasya duḥkhārtasya mahātmanaḥ |
tiṣṭhataḥ rājaputrasya śarvarī sā:’tyavartata || 26 ||
tathāhi satyaṁ bruvati prajāhitē
narēndraputrē gurusauhr̥dādguhaḥ |
mumōca bāṣpaṁ vyasanābhipīḍitō
jvarāturō nāga iva vyathā:’:’turaḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
ayōdhyākāṇḍa dvipañcāśaḥ sargaḥ (52) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.