Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurāṅganāvilāpaḥ ||
tēṣāmēvaṁ viṣaṇṇānāṁ pīḍitānāmatīva ca |
bāṣpaviplutanētrāṇāṁ saśōkānāṁ mumūrṣayā || 1 ||
anugamya nivr̥ttānāṁ rāmaṁ nagaravāsinām |
udgatānīva sattvāni babhūvuramanasvinām || 2 ||
svaṁ svaṁ nilayamāgamya putradāraiḥ samāvr̥tāḥ |
aśrūṇi mumucuḥ sarvē bāṣpēṇa pihitānanāḥ || 3 ||
na cāhr̥ṣyanna cāmōdanvaṇijō na prasārayan |
na cāśōbhanta paṇyāni nāpacangr̥hamēdhinaḥ || 4 ||
naṣṭaṁ dr̥ṣṭvā nābhyanandanvipulaṁ vā dhanāgamam |
putraṁ prathamajaṁ labdhvā jananī nābhyanandata || 5 ||
gr̥hē gr̥hē rudantyaśca bhartāraṁ gr̥hamāgatam |
vyagarhayanta duḥkhārtāḥ vāgbhistōtrairiva dvipān || 6 ||
kiṁ nu tēṣāṁ gr̥haiḥ kāryaṁ kiṁ dāraiḥ kiṁ dhanēna vā |
putrairvā kiṁ sukhairvā:’pi yē na paśyanti rāghavam || 7 ||
ēkaḥ satpuruṣō lōkē lakṣmaṇaḥ saha sītayā |
yō:’nugacchati kākutsthaṁ rāmaṁ paricaranvanē || 8 ||
āpagāḥ kr̥tapuṇyāstāḥ padminyaśca sarāṁsi ca |
yēṣu snāsyati kākutsthō vigāhya salilaṁ śuci || 9 ||
śōbhayiṣyanti kākutsthamaṭavyō ramyakānanāḥ |
āpagāśca mahānūpāḥ sānumantaśca parvatāḥ || 10 ||
kānanaṁ vā:’pi śailaṁ vā yaṁ rāmō:’bhigamiṣyati |
priyātithimiva prāptaṁ nainaṁ śakṣyantyanarcitum || 11 ||
vicitrakusumāpīḍāḥ bahumañjaridhāriṇaḥ |
rāghavaṁ darśayiṣyanti nagā bhramaraśālinaḥ || 12 ||
akālē cā:’pi mukhyāni puṣpāṇi ca phalāni ca |
darśayiṣyantyanukrōśādgirayō rāmamāgatam || 13 ||
prasraviṣyanti tōyāni vimalāni mahīdharāḥ |
vidarśayantaḥ vividhānbhūyaścitrāṁśca nirjharān || 14 ||
pādapāḥ parvatāgrēṣu ramayiṣyanti rāghavam |
yatra rāmō bhayaṁ nātra nāsti tatra parābhavaḥ || 15 ||
sa hi śūrō mahābāhuḥ putrō daśarathasya ca |
purā bhavati nō dūrādanugacchāma rāghavam || 16 ||
pādacchāyā sukhā bhartustādr̥sya mahātmanaḥ |
sa hi nāthō janasyāsya sa gatiḥ sa parāyaṇam || 17 ||
vayaṁ paricariṣyāmaḥ sītāṁ yūyaṁ tu rāghavam |
iti paurastriyō bhartr̥nduḥkhārtāstattadabruvan || 18 ||
yuṣmākaṁ rāghavō:’raṇyē yōgakṣēmaṁ vidhāsyati |
sītā nārījanasyāsya yōgakṣēmaṁ kariṣyati || 19 ||
kō nvanēnāpratītēna sōtkaṇṭhitajanēna ca |
samprīyētāmanōjñēna vāsēna hr̥tacētasā || 20 ||
kaikēyyā yadi cēdrājyaṁ syādadharmyamanāthavat |
na hi nō jīvitēnārthaḥ kutaḥ putraiḥ kutō dhanaiḥ || 21 ||
yayā putraśca bhartā ca tyaktāvaiśvaryakāraṇāt |
kaṁ sā pariharēdanyaṁ kaikēyī kulapāṁsanī || 22 ||
kaikēyyā na vayaṁ rājyē bhr̥takā nivasēmahi |
jīvantyā jātu jīvantyaḥ putrairapi śapāmahē || 23 ||
yā putraṁ pārthivēndrasya pravāsayati nirghr̥ṇā |
kastāṁ prāpya sukhaṁ jīvēdadharmyāṁ duṣṭacāriṇīm || 24 ||
upadrutamidaṁ sarvamanālambamanāyakam |
kaikēyyā hi kr̥tē sarvaṁ vināśamupayāsyati || 25 ||
na hi pravrajitē rāmē jīviṣyati mahīpatiḥ |
mr̥tē daśarathē vyaktaṁ vilōpastadanantaram || 26 ||
tē viṣaṁ pibatālōḍya kṣīṇapuṇyāḥ sudurgatāḥ |
rāghavaṁ vā:’nugacchadhvamaśrutiṁ vā:’pi gacchata || 27 ||
mithyā pravrājitaḥ rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ |
bharatē sannisr̥ṣṭāḥ smaḥ saunikē paśavō yathā || 28 ||
pūrṇacandrānanaḥ śyāmō gūḍhajatrurarindamaḥ |
ājānubāhuḥ padmākṣō rāmō lakṣmaṇapūrvajaḥ || 29 ||
pūrvābhibhāṣī madhuraḥ satyavādī mahābalaḥ |
saumyaśca sarvalōkasya candravatpriyadarśanaḥ || 30 ||
nūnaṁ puruṣaśārdūlō mattamātaṅgavikramaḥ |
śōbhayuśyatyaraṇyāni vicaransa mahārathaḥ || 31 ||
tāstathā vilapantyastu nagarē nāgarastriyaḥ |
cukruśurduḥkhasantaptā mr̥tyōriva bhayāgamē || 32 ||
ityēvaṁ vilapantīnāṁ strīṇāṁ vēśmasu rāghavam |
jagāmāstaṁ dinakarō rajanī cābhyavartata || 33 ||
naṣṭajvalanasampātā praśāntādhyāyasatkathā |
timirēṇābhiliptēva sā tadā nagarī babhau || 34 ||
upaśāntavaṇikpaṇyā naṣṭaharṣā nirāśrayā |
ayōdhyā nagarī cāsīnnaṣṭatāramivāmbaram || 35 ||
tathā striyō rāmanimittamāturāḥ
yathā sutē bhrātari vā vivāsitē |
vilapya dīnā rurudurvicētasaḥ
sutairhi tāsāmadhikō hi sō:’bhavat || 36 ||
praśāntagītōtsavanr̥ttavādanā
vyapāstaharṣā pihitāpaṇōdayā |
tadā hyayōdhyā nagarī babhūva sā
mahārṇavaḥ saṅkṣapitōdakō yathā || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
ayōdhyākāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.