Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyāparidēvitam ||
tataḥ samīkṣya śayanē sannaṁ śōkēna pārthivam |
kausalyā putraśōkārtā tamuvāca mahīpatim || 1 ||
rāghavē naraśārdūlē viṣamuptvāhijihmagā |
vicariṣyati kaikēyī nirmuktēva hi pannagī || 2 ||
vivāsya rāmaṁ subhagā labdhakāmā samāhitā |
trāsayiṣyati māṁ bhūyō duṣṭāhiriva vēśmani || 3 ||
atha sma nagarē rāmaścaranbhaikṣaṁ gr̥hē vasēt |
kāmakārō varaṁ dātumapi dāsaṁ mamātmajam || 4 ||
pātayitvā tu kaikēyyā rāmaṁ sthānādyathēṣṭataḥ |
pradiṣṭō rakṣasāṁ bhāgaḥ parvaṇīvāhitāgninā || 5 ||
gajarājagatirvīrō mahābāhurdhanurdharaḥ |
vanamāviśatē nūnaṁ sabhāryaḥ sahalakṣmaṇaḥ || 6 ||
vanē tvadr̥ṣṭaduḥkhānāṁ kaikēyyā:’numatē tvayā |
tyaktānāṁ vanavāsāya kānvavasthā bhaviṣyati || 7 ||
tē ratnahīnāstaruṇāḥ phalakālē vivāsitāḥ |
kathaṁ vatsyanti kr̥paṇāḥ phalamūlaiḥ kr̥tāśanāḥ || 8 ||
apīdānīṁ sa kālaḥ syānmama śōkakṣayaḥ śivaḥ |
sabhāryaṁ yatsaha bhrātrā paśyēyamiha rāghavam || 9 ||
suptvēvōpasthitau vīrau kadāyōdhyāṁ gamiṣyataḥ |
yaśasvinī hr̥ṣṭajanā sūcchritadhvajamālinī || 10 ||
kadā prēkṣya naravyāghrāvaraṇyātpunarāgatau |
nandiṣyati purī hr̥ṣṭā samudra iva parvaṇi || 11 ||
kadā:’yōdhyāṁ mahābāhuḥ purīṁ vīraḥ pravēkṣyati |
puraskr̥tya rathē sītāṁ vr̥ṣabhō gōvadhūmiva || 12 ||
kadā prāṇisahasrāṇi rājamārgē mamātmajau |
lājairavakariṣyanti praviśantāvarindamau || 13 ||
praviśantau kadā:’yōdhyāṁ drakṣyāmi śubhakuṇḍalau |
udagrāyudhanistriṁśau saśr̥ṅgāviva parvatau || 14 ||
kadā sumanasaḥ kanyā dvijātīnāṁ phalāni ca |
pradiśantaḥ purīṁ hr̥ṣṭāḥ kariṣyanti pradakṣiṇam || 15 ||
kadā pariṇatō buddhyā vayasā cāmaraprabhaḥ |
abhyupaiṣyati dharmajñastrivarṣa iva lālayan || 16 ||
nissaṁśayaṁ mayā manyē purā vīra kadaryayā |
pātukāmēṣu vatsēṣu mātr̥ṇāṁ śātitāḥ stanāḥ || 17 ||
sāhaṁ gauriva siṁhēna vivatsā vatsalā kr̥tā |
kaikēyyā puruṣavyāghra bālavatsēva gaurbalāt || 18 ||
na hi tāvadguṇairjuṣṭaṁ sarvaśāstraviśāradam |
ēkaputrā vinā putramahaṁ jīvitumutsahē || 19 ||
na hi mē jīvitē kiñcitsāmarthyamiha kalpyatē |
apaśyantyāḥ priyaṁ putraṁ mahābāhuṁ mahābalam || 20 ||
ayaṁ hi māṁ dīpayatē samutthitaḥ
tanūjaśōkaprabhavō hutāśanaḥ |
mahīmimāṁ raśmibhiruddhataprabhō
yathā nidāghē bhagavāndivākaraḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
ayōdhyākāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.