Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantragarhaṇam ||
tatō nirdhūya sahasā śirō niḥśvasya cāsakr̥t |
pāṇiṁ pāṇau viniṣpiṣya dantānkaṭakaṭāpya ca || 1 ||
lōcanē kōpasaṁraktē varṇaṁ pūrvōcitaṁ jahat |
kōpābhibhūtaḥ sahasā santāpamaśubhaṁ gataḥ || 2 ||
manaḥ samīkṣamāṇaśca sūtō daśarathasya saḥ |
kampayanniva kaikēyyā hr̥dayaṁ vākcharaiḥ śitaiḥ || 3 ||
vākyavajrairanupamairnirbhindanniva cāśugaiḥ |
kaikēyyāḥ sarvamarmāṇi sumantraḥ pratyabhāṣata || 4 ||
yasyāstava patistyaktō rājā daśarathaḥ svayam |
bhartā sarvasya jagataḥ sthāvarasya carasya ca || 5 ||
na hyakāryatamaṁ kiñcittava dēvīha vidyatē |
patighnīṁ tvāmahaṁ manyē kulaghnīmapi cāntataḥ || 6 ||
yanmahēndramivājayyaṁ duṣprakampyamivācalam |
mahōdadhimivākṣōbhyaṁ santāpayasi karmabhiḥ || 7 ||
mā:’vamaṁsthā daśarathaṁ bhartāraṁ varadaṁ patim |
bharturicchā hi nārīṇāṁ putrakōṭyā viśiṣyatē || 8 ||
yathāvayō hi rājyāni prāpnuvanti nr̥pakṣayē |
ikṣvākukulanāthē:’smiṁstallōpayitumicchasi || 9 ||
rājā bhavatu tē putrō bharataḥ śāstu mēdinīm |
vayaṁ tatra gamiṣyāmō yatra rāmō gamiṣyati || 10 ||
na hi tē viṣayē kaścidbrāhmaṇō vastumarhati |
tādr̥śaṁ tvamamaryādamadya karma cikīrṣasi || 11 ||
āścaryamiva paśyāmi yasyāstē vr̥ttamīdr̥śam |
ācarantyā na vivr̥tā sadyō bhavati mēdinī || 12 ||
mahābrahmarṣisr̥ṣṭā hi jvalantō bhīmadarśanāḥ |
dhigvāgdaṇḍā na hiṁsanti rāmapravrājanē sthitām || 13 ||
āmraṁ chitvā kuṭhārēna nimbaṁ paricarēttu yaḥ |
yaścainaṁ payasā siñcēnnaivāsya madhurō bhavēt || 14 ||
abhijātaṁ hi tē manyē yathā mātustathaiva ca |
na hi nimbātsravētkṣaudraṁ lōkē nigaditaṁ vacaḥ || 15 ||
tava māturasadgrāhaṁ vidmaḥ pūrvaṁ yathā śrutam |
pitustē varadaḥ kaściddadau varamanuttamam || 16 ||
sarvabhūtarutaṁ tasmātsañjajñē vasudhādhipaḥ |
tēna tiryaggatānāṁ ca bhūtānāṁ viditaṁ vacaḥ || 17 ||
tatō jr̥mbhasya śayanē virutādbhūrivarcasaḥ |
pitustē viditō bhāvaḥ sa tatra bahudhāhasat || 18 ||
tatra tē jananī kruddhā mr̥tyupāśamabhīpsatī |
hāsaṁ tē nr̥patē saumya jijñāsāmīti cābravīt || 19 ||
nr̥paścōvāca tāṁ dēvīṁ dēvi śaṁsāmi tē yadi |
tatō mē maraṇaṁ sadyō bhaviṣyati na saṁśayaḥ || 20 ||
mātā tē pitaraṁ dēvi tataḥ kēkayamabravīt |
śaṁsa mē jīva vā mā vā na māmapahasiṣyasi || 21 ||
priyayā ca tathōktaḥ sankēkayaḥ pr̥thivīpatiḥ |
tasmai taṁ varadāyārthaṁ kathayāmāsa tattvataḥ || 22 ||
tataḥ sa varadaḥ sādhū rājānaṁ pratyabhāṣata |
mriyatāṁ dhvaṁsatāṁ vēyaṁ mā kr̥thāstvaṁ mahīpatē || 23 ||
sa tacchrutvā vacastasya prasannamanasō nr̥paḥ |
mātaraṁ tē nirasyāśu vijahāra kubēravat || 24 ||
tathā tvamapi rājānaṁ durjanācaritē pathi |
asadgrāhamimaṁ mōhātkuruṣē pāpadarśini || 25 ||
satyaścādya pravādō:’yaṁ laukikaḥ pratibhāti mā |
pitr̥̄nsamanujāyantē narā mātaramaṅganāḥ || 26 ||
naivaṁ bhava gr̥hāṇēdaṁ yadāha vasudhādhipaḥ |
bharturicchāmupāsvēha janasyāsya gatirbhava || 27 ||
mā tvaṁ prōtsāhitā pāpairdēvarājasamaprabham |
bhartāraṁ lōkabhartāramasaddharmamupādadhāḥ || 28 ||
na hi mithyā pratijñātaṁ kariṣyati tavānaghaḥ |
śrīmāndaśarathō rājā dēvi rājīvalōcanaḥ || 29 ||
jyēṣṭhō vadānyaḥ karmaṇyaḥ svadharmasyābhirakṣitā |
rakṣitā jīvalōkasya brūhi rāmō:’bhiṣicyatām || 30 ||
parivādō hi tē dēvi mahām̐llōkē cariṣyati |
yadi rāmō vanaṁ yāti vihāya pitaraṁ nr̥pam || 31 ||
sa rājyaṁ rāghavaḥ pātu bhava tvaṁ vigatajvarā |
na hi tē rāghavādanyaḥ kṣamaḥ puravarē vasēt || 32 ||
rāmē hi yauvarājyasthē rājā daśarathō vanam |
pravēkṣyati mahēṣvāsaḥ pūrvavr̥ttamanusmaran || 33 ||
iti sāntvaiśca tīkṣṇaiśca kaikēyīṁ rājasaṁsadi |
sumantraḥ kṣōbhayāmāsa bhūya ēva kr̥tāñjaliḥ || 34 ||
naiva sā kṣubhyatē dēvī na ca sma paridūyatē |
na cāsyā mukhavarṇasya vikriyā lakṣyatē tadā || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
ayōdhyākāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.