Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanagamanābhyupapattiḥ ||
sāntvyamānā tu rāmēṇa maithilī janakātmajā |
vanavāsanimittāya bhartāramidamabravīt || 1 ||
sā tamuttamasaṁvignā sītā vipulavakṣasam |
praṇayāccābhimānācca paricikṣēpa rāghavam || 2 ||
kiṁ tvā:’manyata vaidēhaḥ pitā mē mithilādhipaḥ |
rāma jāmātaraṁ prāpya striyaṁ puruṣavigraham || 3 ||
anr̥taṁ bata lōkō:’yamajñānādyaddhi vakṣyati |
tējō nāsti paraṁ rāmē tapatīva divākarē || 4 ||
kiṁ hi kr̥tvā viṣaṇṇastvaṁ kutō vā bhayamasti tē |
yatparityaktukāmastvaṁ māmananyaparāyaṇām || 5 ||
dyumatsēnasutaṁ vīra satyavantamanuvratām |
sāvitrīmiva māṁ viddhi tvamātmavaśavartinīm || 6 ||
na tvahaṁ manasā:’pyanyaṁ draṣṭāsmi tvadr̥tē:’nagha |
tvayā rāghava gacchēyaṁ yathānyā kulapāṁsanī || 7 ||
svayaṁ tu bhāryāṁ kaumārīṁ ciramadhyuṣitāṁ satīm |
śailūṣa iva māṁ rāma parēbhyō dātumicchasi || 8 ||
yasya pathyaṁ ca rāmāttha yasya cārthē:’varudhyasē |
tvaṁ tasya bhava vaśyaśca vidhēyaśca sadā:’nagha || 9 ||
sa māmanādāya vanaṁ na tvaṁ prasthātumarhasi |
tapō vā yadi vā:’raṇyaṁ svargō vā syāttvayā saha || 10 ||
na ca mē bhavitā tatra kaścitpathi pariśramaḥ |
pr̥ṣṭhatastava gacchantyā vihāraśayanēṣviva || 11 ||
kuśakāśaśarēṣīkā yē ca kaṇṭakinō drumāḥ |
tūlājinasamasparśā mārgē mama saha tvayā || 12 ||
mahāvātasamuddhūtaṁ yanmāmavakariṣyati |
rajō ramaṇa tanmanyē parārdhyamiva candanam || 13 ||
śādvalēṣu yadā śiśyē vanāntē vanagōcara |
kuthāstaraṇatalpēṣu kiṁ syātsukhataraṁ tataḥ || 14 ||
patraṁ mūlaṁ phalaṁ yattvamalpaṁ vā yadi vā bahu |
dāsyasi svayamāhr̥tya tanmē:’mr̥tarasōpamam || 15 ||
na māturna pitustatra smariṣyāmi na vēśmanaḥ |
ārtavānyupabhuñjānā puṣpāṇi ca phalāni ca || 16 ||
na ca tatra gataḥ kiñciddraṣṭumarhasi vipriyam |
matkr̥tē na ca tē śōkō na bhaviṣyati durbharā || 17 ||
yastvayā saha sa svargō nirayō yastvayā vinā |
iti jānanparāṁ prītiṁ gaccha rāma mayā saha || 18 ||
atha māmēvamavyagrāṁ vanaṁ naiva nayiṣyasi |
viṣamadyaiva pāsyāmi mā viśaṁ dviṣatāṁ vaśam || 19 ||
paścādapi hi duḥkhēna mama naivāsti jīvitam |
ujjhitāyāstvayā nātha tadaiva maraṇaṁ varam || 20 ||
imaṁ hi sahituṁ śōkaṁ muhūrtamapi nōtsahē |
kiṁ punardaśa varṣāṇi trīṇi caikaṁ ca duḥkhitā || 21 ||
iti sā śōkasantaptā vilapya karuṇaṁ bahu |
cukrōśa patimāyastā bhr̥śamāliṅgya sasvaram || 22 ||
sā viddhā bahubhirvākyairdigdhairiva gajāṅganā |
cirasanniyataṁ bāṣpaṁ mumōcāgnimivāraṇiḥ || 23 ||
tasyāḥ sphaṭikasaṅkāśaṁ vāri santāpasambhavam |
nētrābhyāṁ parisusrāva paṅkajābhyāmivōdakam || 24 ||
taccaivāmalacandrābhaṁ mukhamāyatalōcanam |
paryaśuṣyata bāṣpēṇa jalōddhr̥tamivāmbujam || 25 ||
tāṁ pariṣvajya bāhubhyāṁ visañjñāmiva duḥkhitām |
uvāca vacanaṁ rāmaḥ pariviśvāsayaṁstadā || 26 ||
na dēvi tava duḥkhēna svargamapyabhirōcayē |
na hi mē:’sti bhayaṁ kiñcitsvayambhōriva sarvataḥ || 27 ||
tava sarvamabhiprāyamavijñāya śubhānanē |
vāsaṁ na rōcayē:’raṇyē śaktimānapi rakṣaṇē || 28 ||
yatsr̥ṣṭā:’si mayā sārdhaṁ vanavāsāya maithili |
na vihātuṁ mayā śakyā kīrtirātmavatā yathā || 29 ||
dharmastu gajanāsōru sadbhirācaritaḥ purā |
taṁ cāhamanuvartē:’dya yathā sūryaṁ suvarcalā || 30 ||
na khalvahaṁ na gacchēyaṁ vanaṁ janakanandini |
vacanaṁ tannayati māṁ pituḥ satyōpabr̥ṁhitam || 31 ||
ēṣa dharmastu suśrōṇi piturmātuśca vaśyatā |
ājñāṁ cāhaṁ vyatikramya nāhaṁ jīvitumutsahē || 32 || [ataśca taṁ]
svādhīnaṁ samatikramya mātaraṁ pitaraṁ gurum |
asvādhīnaṁ kathaṁ daivaṁ prakārairabhirādhyatē || 33 ||
yattrayaṁ tattrayō lōkāḥ pavitraṁ tatsamaṁ bhuvi |
nānyadasti śubhāpāṅgē tēnēdamabhirādhyatē || 34 ||
na satyaṁ dānamānau vā na yajñāścāptadakṣiṇāḥ |
tathā balakarāḥ sītē yathā sēvā piturhitā || 35 ||
svargō dhanaṁ vā dhānyaṁ vā vidyāḥ putrāḥ sukhāni ca |
guruvr̥ttyanurōdhēna na kiñcidapi durlabham || 36 ||
dēvagandharvagōlōkānbrahmalōkāṁstathā narāḥ |
prāpnuvanti mahātmānō mātāpitr̥parāyaṇāḥ || 37 ||
sa māṁ pitā yathā śāsti satyadharmapathē sthitaḥ |
tathā vartitumicchāmi sa hi dharmaḥ sanātanaḥ || 38 ||
mama sannā matiḥ sītē tvāṁ nētuṁ daṇḍakāvanam |
vasiṣyāmīti sā tvaṁ māmanuyātuṁ suniścitā || 39 ||
sā hi sr̥ṣṭā:’navadyāṅgī vanāya madirē kṣaṇē |
anugacchasva māṁ bhīru sahadharmacarī bhava || 40 ||
sarvathā sadr̥śaṁ sītē mama svasya kulasya ca |
vyavasāyamatikrāntā sītē tvamatiśōbhanam || 41 ||
ārabhasva guruśrōṇi vanavāsakṣamāḥ kriyāḥ |
nēdānīṁ tvadr̥tē sītē svargō:’pi mama rōcatē || 42 ||
brāhmaṇēbhyaśca ratnāni bhikṣukēbhyaśca bhōjanam |
dēhi cāśaṁsamānēbhyaḥ santvarasva ca mā ciram || 43 ||
bhūṣaṇāni mahārhāṇi varavastrāṇi yāni ca |
ramaṇīyāśca yē kēcitkrīḍārthāścāpyupaskarāḥ || 44 ||
śayanīyāni yānāni mama cānyāni yāni ca |
dēhi svabhr̥tyavargasya brāhmaṇānāmanantaram || 45 ||
anukūlaṁ tu sā bharturjñātvā gamanamātmanaḥ |
kṣipraṁ pramuditā dēvī dātumēvōpacakramē || 46 ||
tataḥ prahr̥ṣṭā pratipūrṇamānasā
yaśasvinī bharturavēkṣya bhāṣitam |
dhanāni ratnāni ca dātumaṅganā
pracakramē dharmabhr̥tāṁ manasvinī || 47 ||
iti śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē triṁśaḥ sargaḥ || 30 ||
ayōdhyākāṇḍa ēkatriṁśaḥ sargaḥ (31) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.