Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| putrānuśāsanam ||
tēṣāmañjalipadmāni pragr̥hītāni sarvaśaḥ |
pratigr̥hyābravīdrājā tēbhyaḥ priyahitaṁ vacaḥ || 1 ||
ahō:’smi paramaprītaḥ prabhāvaścātulō mama |
yanmē jyēṣṭhaṁ priyaṁ putraṁ yauvarājyasthamicchatha || 2 ||
iti pratyarcya tānrājā brāhmaṇānidamabravīt |
vasiṣṭhaṁ vāmadēvaṁ ca tēṣāmēvōpaśr̥ṇvatām || 3 ||
caitraḥ śrīmānayaṁ māsaḥ puṇyaḥ puṣpitakānanaḥ |
yauvarājyāya rāmasya sarvamēvōpakalpyatām || 4 ||
rājñastūparatē vākyē janaghōṣō mahānabhūt |
śanaistasminpraśāntē ca janaghōṣē janādhipaḥ || 5 ||
vasiṣṭhaṁ muniśārdūlaṁ rājā vacanamabravīt |
abhiṣēkāya rāmasya yatkarma saparicchadam || 6 ||
tadadya bhagavānsarvamājñāpayitumarhasi |
tacchrutvā bhūmipālasya vasiṣṭhō dvijasattamaḥ || 7 ||
ādidēśāgratō rājñaḥ sthitānyuktānkr̥tāñjalīn |
suvarṇādīni ratnāni balīnsarvauṣadhīrapi || 8 ||
śuklamālyāṁśca lājāṁśca pr̥thakca madhusarpiṣī |
ahatāni ca vāsāṁsi rathaṁ sarvāyudhānyapi || 9 ||
caturaṅgabalaṁ caiva gajaṁ ca śubhalakṣaṇam |
cāmaravyajanē śvētē dhvajaṁ chatraṁ ca pāṇḍuram || 10 ||
śataṁ ca śātakumbhānāṁ kumbhānāmagnivarcasām |
hiraṇyaśr̥ṅgamr̥ṣabhaṁ samagraṁ vyāghracarma ca || 11 ||
upasthāpayata prātaragnyagāraṁ mahīpatēḥ |
yaccānyatkiñcidēṣṭavyaṁ tatsarvamupakalpyatām || 12 ||
antaḥpurasya dvārāṇi sarvasya nagarasya ca |
candanasragbhirarcyantāṁ dhūpaiśca ghrāṇahāribhiḥ || 13 ||
praśastamannaṁ guṇavaddadhikṣīrōpasēcanam |
dvijānāṁ śatasāhasrē yatprakāmamalaṁ bhavēt || 14 ||
satkr̥tya dvijamukhyānāṁ śvaḥ prabhātē pradīyatām |
ghr̥taṁ dadhi ca lājāśca dakṣiṇāścāpi puṣkalāḥ || 15 ||
sūryē:’bhyuditamātrē śvō bhavitā svastivācanam |
brāhmaṇāśca nimantryantāṁ kalpyantāmāsanāni ca || 16 ||
ābadhyantāṁ patākāśca rājamārgaśca sicyatām |
sarvē ca tālāvacarā gaṇikāśca svalaṅkr̥tāḥ || 17 ||
kakṣyāṁ dvitīyāmāsādya tiṣṭhantu nr̥pavēśmanaḥ |
dēvāyatanacaityēṣu sānnabhakṣāḥ sadakṣiṇāḥ || 18 ||
upasthāpayitavyāḥ syurmālyayōgyāḥ pr̥thak pr̥thak |
dīrghāsibaddhā yōdhāśca sannaddhā mr̥ṣṭavāsasāḥ || 19 ||
mahārājāṅgaṇaṁ sarvē praviśantu mahōdayam |
ēvaṁ vyādiśya viprau tau kriyāstatra suniṣṭhitau || 20 ||
cakratuścaiva yacchēṣaṁ pārthivāya nivēdya ca |
kr̥tamityēva cābrūtāmabhigamya jagatpatim || 21 ||
yathōktavacanaṁ prītau harṣayuktau dvijarṣabhau |
tataḥ sumantraṁ dyutimānrājā vacanamabravīt || 22 ||
rāmaḥ kr̥tātmā bhavatā śīghramānīyatāmiti |
sa tathēti pratijñāya sumantrō rājaśāsanāt || 23 ||
rāmaṁ tatrānayāñcakrē rathēna rathināṁ varam |
atha tatra samāsīnāstadā daśarathaṁ nr̥pam || 24 ||
[* upaviṣṭāśca sacivāḥ rājānaśca sanaigamāḥ | *]
prācyōdīcyāḥ pratīcyāśca dākṣiṇātyāśca bhūmipāḥ |
mlēcchāścāryāśca yē cānyē vanaśailāntavāsinaḥ || 25 ||
upāsāñcakrirē sarvē taṁ dēvā iva vāsavam |
tēṣāṁ madhyē sa rājarṣirmarutāmiva vāsavaḥ || 26 ||
prāsādasthō rathagataṁ dadarśāyāntamātmajam |
gandharvarājapratimaṁ lōkē vikhyātapauruṣam || 27 ||
dīrghabāhuṁ mahāsattvaṁ mattamātaṅgagāminam |
candrakāntānanaṁ rāmamatīva priyadarśanam || 28 ||
rūpaudāryaguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇam |
gharmābhitaptāḥ parjanyaṁ hlādayantamiva prajāḥ || 29 ||
na tatarpa samāyāntaṁ paśyamānō narādhipaḥ |
avatārya sumantrastaṁ rāghavaṁ syandanōttamāt || 30 ||
pituḥ samīpaṁ gacchantaṁ prāñjaliḥ pr̥ṣṭhatō:’nvagāt |
sa taṁ kailāsaśr̥ṅgābhaṁ prāsādaṁ narapuṅgavaḥ || 31 ||
ārurōha nr̥paṁ draṣṭuṁ saha sūtēna rāghavaḥ |
sa prāṁ-jalirabhiprētya praṇataḥ piturantikē || 32 ||
nāma svaṁ śrāvayanrāmō vavandē caraṇau pituḥ |
taṁ dr̥ṣṭvā praṇataṁ pārśvē kr̥tāñjalipuṭaṁ nr̥paḥ || 33 ||
gr̥hyāñjalau samākr̥ṣya sasvajē priyamātmajam |
tasmai cābhyuditaṁ samyaṅmaṇikāñcanabhūṣitam || 34 ||
didēśa rājā ruciraṁ rāmāya paramāsanam |
tadāsanavaraṁ prāpya vyadīpayata rāghavaḥ || 35 ||
svayaiva prabhayā mērumudayē vimalō raviḥ |
tēna vibhrājatā tatra sā sabhā:’bhivyarōcata || 36 ||
vimalagrahanakṣatrā śāradī dyaurivēndunā |
taṁ paśyamānō nr̥patistutōṣa priyamātmajam || 37 ||
alaṅkr̥tamivātmānamādarśatalasaṁsthitam |
sa taṁ sasmitamābhāṣya putraṁ putravatāṁ varaḥ || 38 ||
uvācēdaṁ vacō rājā dēvēndramiva kaśyapaḥ |
jyēṣṭhāyāmasi mē patnyāṁ sadr̥śyāṁ sadr̥śaḥ sutaḥ || 39 ||
utpannastvaṁ guṇaśrēṣṭhō mama rāmātmajaḥ priyaḥ |
tvayā yataḥ prajāścēmāḥ svaguṇairanurañjitāḥ || 40 || [yatastvayā]
tasmāttvaṁ puṣyayōgēna yauvarājyamavāpnuhi |
kāmatastvaṁ prakr̥tyaiva vinītō guṇavānasi || 41 ||
guṇavatyapi tu snēhātputra vakṣyāmi tē hitam |
bhūyō vinayamāsthāya bhava nityaṁ jitēndriyaḥ || 42 ||
kāmakrōdhasamutthāni tyajēthā vyasanāni ca |
parōkṣayā vartamānō vr̥ttyā pratyakṣayā tathā || 43 ||
amātyaprabhr̥tīḥ sarvāḥ prakr̥tīścānurañjaya |
kōṣṭhāgārāyudhāgāraiḥ kr̥tvā sannicayānbahūn || 44 ||
tuṣṭānuraktaprakr̥tiryaḥ pālayati mēdinīm | [iṣṭā]
tasya nandanti mitrāṇi labdhvā:’mr̥tamivāmarāḥ || 45 ||
tasmātputra tvamātmānaṁ niyamyaivaṁ samācara | [tasmāttvamapi cātmānaṁ]
tacchrutvā suhr̥dastasya rāmasya priyakāriṇaḥ || 46 ||
tvaritāḥ śīghramabhyētya kausalyāyai nyavēdayan |
sā hiraṇyaṁ ca gāścaiva ratnāni vividhāni ca || 47 ||
vyādidēśa priyākhyēbhyaḥ kausalyā pramadōttamā |
athā:’bhivādya rājānaṁ rathamāruhya rāghavaḥ |
yayau svaṁ dyutimadvēśma janaughaiḥ pratipūjitaḥ || 48 ||
tē cāpi paurā nr̥patērvacasta-
-cchrutvā tadā lābhamivēṣṭamāśu |
narēndramāmantrya gr̥hāṇi gatvā
dēvānsamānarcurabhiprahr̥ṣṭāḥ || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tr̥tīya sargaḥ || 3 ||
ayōdhyākāṇḍa caturthaḥ sargaḥ (4) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.