Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyārtisamāśvāsanam ||
taṁ samīkṣya tvavahitaṁ piturnirdēśapālanē |
kausalyā bāṣpasaṁruddhā vacō dharmiṣṭhamabravīt || 1 ||
adr̥ṣṭaduḥkhō dharmātmā sarvabhūtapriyaṁvadaḥ |
mayi jātō daśarathātkathamuñchēna vartayēt || 2 ||
yasya bhr̥tyāśca dāsāśca mr̥ṣṭānyannāni bhuñjatē |
kathaṁ sa bhōkṣyatē nāthō vanē mūlaphalānyayam || 3 ||
ka ētacchraddadhēcchrutvā kasya vā na bhēvadbhayam |
guṇavāndayitō rājā rāghavō yadvivāsyatē || 4 ||
nūnaṁ tu balavām̐llōkē kr̥tāntaḥ sarvamādiśan |
lōkē rāmābhirāmastvaṁ vanaṁ yatra gamiṣyasi || 5 ||
ayaṁ tu māmātmabhavastavādarśanamārutaḥ |
vilāpaduḥkhasamidhō ruditāśruhutāhutiḥ || 6 ||
cintābāṣpamahādhūmastavādarśanacittajaḥ |
karśayitvā bhr̥śaṁ putra niḥśvāsāyāsasambhavaḥ || 7 ||
tvayā vihīnāmiha māṁ śōkāgniratulō mahān |
pradhakṣyati yathā kakṣaṁ citrabhānurhimātyayē || 8 ||
kathaṁ hi dhēnuḥ svaṁ vatsaṁ gacchantaṁ nānugacchati |
ahaṁ tvā:’nugamiṣyāmi putra yatra gamiṣyasi || 9 ||
tathā nigaditaṁ mātrā tadvākyaṁ puruṣarṣabhaḥ |
śrutvā rāmō:’bravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 10 ||
kaikēyyā vañcitō rājā mayi cāraṇyamāśritē |
bhavatyā ca parityaktō na nūnaṁ vartayiṣyati || 11 ||
bhartuḥ kila parityāgō nr̥śaṁsaḥ kēvalaṁ striyāḥ |
sa bhavatyā na kartavyō manasā:’pi vigarhitaḥ || 12 ||
yāvajjīvati kākutsthaḥ pitā mē jagatīpatiḥ |
śuśrūṣā kriyatāṁ tāvatsa hi dharmaḥ sanātanaḥ || 13 ||
ēvamuktā tu rāmēṇa kausalyā śubhadarśanā |
tathētyuvāca suprītā rāmamakliṣṭakāriṇam || 14 ||
ēvamuktastu vacanaṁ rāmō dharmabhr̥tāṁ varaḥ |
bhūyastāmabravīdvākyaṁ mātaraṁ bhr̥śaduḥkhitām || 15 ||
mayā caiva bhavatyā ca kartavyaṁ vacanaṁ pituḥ |
rājā bhartā guruḥ śrēṣṭhaḥ sarvēṣāmīśvaraḥ prabhuḥ || 16 ||
imāni tu mahāraṇyē vihr̥tya nava pañca ca |
varṣāṇi paramaprītaḥ sthāsyāmi vacanē tava || 17 ||
ēvamuktā priyaṁ putraṁ bāṣpapūrṇānanā tadā |
uvāca paramārtā tu kausalyā putravatsalā || 18 ||
āsāṁ rāma sapatnīnāṁ vastuṁ madhyē na mē kṣamam |
naya māmapi kākutstha vanaṁ vanyāṁ mr̥gīmiva || 19 ||
yadi tē gamanē buddhiḥ kr̥tā piturapēkṣayā |
tāṁ tathā rudatīṁ rāmō rudanvacanamabravīt || 20 ||
jīvantyā hi striyā bhartā daivataṁ prabhurēva ca |
bhavatyā mama caivādya rājā prabhavati prabhuḥ || 21 ||
na hyanāthā vayaṁ rājñā lōkanāthēna dhīmatā |
bharataścāpi dharmātmā sarvabhūtapriyaṁ-vadaḥ || 22 ||
bhavatīmanuvartēta sa hi dharmarataḥ sadā |
yathā mayi tu niṣkrāntē putraśōkēna pārthivaḥ || 23 ||
śramaṁ nāvāpnuyātkiñcidapramattā tathā kuru |
dāruṇaścāpyayaṁ śōkō yathainaṁ na vināśayēt || 24 ||
rājñō vr̥ddhasya satataṁ hitaṁ cara samāhitā |
vratōpavāsaniratā yā nārī paramōttamā || 25 ||
bhartāraṁ nānuvartēta sā tu pāpagatirbhavēt |
bhartuḥ śuśrūṣayā nārī labhatē svargamuttamam || 26 ||
api yā nirnamaskārā nivr̥ttā dēvapūjanāt |
śuśrūṣāmēva kurvīta bhartuḥ priyahitē ratā || 27 ||
ēṣa dharmaḥ purā dr̥ṣṭō lōkē vēdē śrutaḥ smr̥taḥ |
agnikāryēṣu ca sadā sumanōbhiśca dēvatāḥ || 28 ||
pūjyāstē matkr̥tē dēvi brāhmaṇāścaiva suvratāḥ |
ēvaṁ kālaṁ pratīkṣasva mamāgamanakāṅkṣiṇī || 29 ||
niyatā niyatāhārā bhartr̥śuśrūṣaṇē ratā |
prāpsyasē paramaṁ kāmaṁ mayi pratyāgatē sati || 30 ||
yadi dharmabhr̥tāṁ śrēṣṭhō dhārayiṣyati jīvitam |
ēvamuktā tu rāmēṇa bāṣpaparyākulēkṣaṇā || 31 ||
kausalyā putraśōkārtā rāmaṁ vacanamabravīt |
gamanē sukr̥tāṁ buddhiṁ na tē śaknōmi putraka || 32 ||
vinivartayituṁ vīra nūnaṁ kālō duratyayaḥ |
gaccha putra tvamēkāgrō bhadraṁ tē:’stu sadā vibhō || 33 ||
punastvayi nivr̥ttē tu bhaviṣyāmi gataklamā |
pratyāgatē mahābhāgē kr̥tārthē caritavratē || 34 ||
piturānr̥ṇyatāṁ prāptē tvayi lapsyē paraṁ sukham |
kr̥tāntasya gatiḥ putra durvibhāvyā sadā bhuvi || 35 ||
yastvāṁ sañcōdayati mē vaca ācchidya rāghava |
gacchēdānīṁ mahābāhō kṣēmēṇa punarāgataḥ || 36 ||
nandayiṣyasi māṁ putra sāmnā vākyēna cāruṇā |
apīdānīṁ sa kālaḥ syādvanātpratyāgataṁ punaḥ |
yattvāṁ putraka paśyēyaṁ jaṭāvalkaladhāriṇam || 37 ||
tathā hi rāmaṁ vanavāsaniścitaṁ
samīkṣya dēvī paramēṇa cētasā |
uvāca rāmaṁ śubhalakṣaṇaṁ vacō
babhūva ca svastyayanābhikāṅkṣiṇī || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturviṁśaḥ sargaḥ || 24 ||
ayōdhyākāṇḍa pañcaviṁśaḥ sargaḥ (25) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.