Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmāgamanam ||
sa rāmō rathamāsthāya samprahr̥ṣṭasuhr̥jjanaḥ |
patākādhvajasampannaṁ mahārhāgarudhūpitam || 1 ||
apaśyannagaraṁ śrīmānnānājanasamākulam |
sa gr̥hairabhrasaṅkāśaiḥ pāṇḍurairupaśōbhitam || 2 ||
rājamārgaṁ yayau rāmaḥ madhyēnāgarudhūpitam |
candanānāṁ ca mukhyānāmagarūṇāṁ ca sañcayaiḥ || 3 ||
uttamānāṁ ca gandhānāṁ kṣaumakauśāmbarasya ca |
aviddhābhiśca muktābhiruttamaiḥ sphāṭikairapi || 4 ||
śōbhamānamasambādhaistaṁ rājapathamuttamam |
saṁvr̥taṁ vividhaiḥ paṇyairbhakṣyairuccāvacairapi || 5 ||
dadarśa taṁ rājapathaṁ divi dēvapathaṁ yathā |
dadhyakṣatahavirlājairdhūpairagarucandanaiḥ || 6 ||
nānāmālyōpagandhaiśca sadā:’bhyarcitacatvaram |
āśīrvādānbahūn śr̥ṇvansuhr̥dbhiḥ samudīritān || 7 ||
yathā:’rhaṁ cāpi sampūjya sarvānēva narānyayau |
pitāmahairācaritaṁ tathaiva prapitāmahaiḥ || 8 ||
adyōpādāya taṁ mārgamabhiṣiktō:’nupālaya |
yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ || 9 ||
tataḥ sukhataraṁ rāmē vatsyāmaḥ sati rājani |
alamadya hi bhuktēna paramārthairalaṁ ca naḥ || 10 ||
yathā paśyāma niryāntaṁ rāmaṁ rājyē pratiṣṭhitam |
tatō hi naḥ priyataraṁ nānyatkiñcidbhaviṣyati || 11 ||
yathābhiṣēkō rāmasya rājyēnāmitatējasaḥ |
ētāścānyāśca suhr̥dāmudāsīnaḥ kathāḥ śubhāḥ || 12 ||
ātmasampūjanīḥ śr̥ṇvanyayau rāmō mahāpatham |
na hi tasmānmanaḥ kaściccakṣuṣī vā narōttamāt || 13 ||
naraḥ śaknōtyapākraṣṭumatikrāntē:’pi rāghavē |
yaśca rāmaṁ na paśyēttu yaṁ ca rāmō na paśyati || 14 ||
ninditaḥ sa vasēllōkē svātmā:’pyēnaṁ vigarhatē |
sarvēṣāṁ hi sa dharmātmā varṇānāṁ kurutē dayām || 15 ||
caturṇāṁ hi vayasthānāṁ tēna tē tamanuvratāḥ |
catuṣpathāndēvapathāṁścaityānyāyatanāni ca || 16 ||
pradakṣiṇaṁ pariharanjagāma nr̥patēḥ sutaḥ |
sa rājakulamāsādya mēghasaṅghōpamaiḥ śubhaiḥ || 17 ||
prāsādaśr̥ṅgairvividhaiḥ kailāsaśikharōpamaiḥ |
āvārayadbhirgaganaṁ vimānairiva pāṇḍaraiḥ || 18 ||
vardhamānagr̥haiścāpi ratnajālapariṣkr̥taiḥ |
tatpr̥thivyāṁ gr̥havaraṁ mahēndrabhavanōpamam || 19 ||
rājaputraḥ piturvēśma pravivēśa śriyā jvalan |
sa kakṣyā dhanvibhirguptāstisrō:’tikramya vājibhiḥ || 20 ||
padātiraparē kakṣyē dvē jagāma narōttamaḥ |
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ |
sannivartya janaṁ sarvaṁ śuddhāntaṁ punarabhyagāt || 21 ||
tataḥ praviṣṭē piturantikaṁ tadā
janaḥ sa sarvō muditō nr̥pātmajē |
pratīkṣatē tasya punarvinirgamaṁ
yathōdayaṁ candramasaḥ saritpatiḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptadaśaḥ sargaḥ || 17 ||
ayōdhyākāṇḍa aṣṭādaśaḥ sargaḥ (18) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.