Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daṇḍakāraṇyapravēśaḥ ||
anasūyā tu dharmajñā śrutvā tāṁ mahatīṁ kathām |
paryaṣvajata bāhubhyāṁ śirasyāghrāya maithilīm || 1 ||
vyaktākṣarapadaṁ citraṁ bhāṣitaṁ madhuraṁ tvayā |
yathā svayamvaraṁ vr̥ttaṁ tatsarvaṁ hi śrutaṁ mayā |
ramē:’haṁ kathayā tē tu dr̥ḍhaṁ madhurabhāṣiṇi || 2 ||
ravirastaṁ gataḥ śrīmānupōhya rajanīṁ śivām |
divasaṁ pratikīrṇānāmāhārārthaṁ patatitraṇām || 3 ||
sandhyākālē nilīnānāṁ nidrārthaṁ śrūyatē dhvaniḥ |
ētē cāpyabhiṣēkārdrā munayaḥ kalaśōdyatāḥ || 4 ||
sahitā upavartantē salilāplutavalkalāḥ |
r̥ṣīṇāmagnihōtrēṣu hutēṣu vidhipūrvakam || 5 ||
kapōtāṅgāruṇō dhūmō dr̥śyatē pavanōddhataḥ |
alpaparṇāhi taravō ghanībhūtāḥ samantataḥ || 6 ||
viprakr̥ṣṭē:’pi dēśē:’sminna prakāśanti vai diśaḥ |
rajanīcarasattvāni pracaranti samantataḥ || 7 ||
tapōvanamr̥gā hyētē vēditīrthēṣu śēratē |
sampravr̥ddhā niśā sītē nakṣatrasamalaṅkr̥tā || 8 ||
jōtsnāprāvaraṇaścandrō dr̥śyatē:’bhyuditō:’mbarē |
gamyatāmanujānāmi rāmasyānucarī bhava || 9 ||
kathayantyā hi madhuraṁ tvayā:’haṁ paritōṣitā |
alaṅkuru ca tāvattvaṁ pratyakṣaṁ mama maithili || 10 ||
prītiṁ janaya mē vatsē divyālaṅkāraśōbhitā |
sā tathā samalaṅkr̥tya sītā surasutōpamā || 11 ||
praṇamya śirasā tasyai rāmaṁ tvabhimukhī yayau |
tathā tu bhūṣitāṁ sītāṁ dadarśa vadatāṁ varaḥ || 12 ||
rāghavaḥ prītidānēna tapasvinyā jaharṣa ca |
nyavēdayattataḥ sarvaṁ sītā rāmāya maithilī || 13 ||
prītidānaṁ tapasvinyā vasanābharaṇasrajam |
prahr̥ṣṭastvabhavadrāmō lakṣmaṇaśca mahārathaḥ || 14 ||
maithilyāḥ satkriyāṁ dr̥ṣṭvā mānuṣēṣu sudurlabhām |
tatastāṁ śarvarīṁ prītaḥ puṇyāṁ śaśinibhānanaḥ || 15 ||
arcitastāpasaiḥ siddhairuvāsa raghunandanaḥ |
tasyāṁ rātryāṁ vyatītāyāmabhiṣicya hutāgnikān || 16 ||
āpr̥cchētāṁ naravyāghrau tāpasān vanagōcarān |
tāvūcustē vanacarāstāpasā dharmacāriṇaḥ || 17 ||
vanasya tasya sañcāraṁ rākṣasaiḥ samabhiplutam |
rakṣāṁsi puruṣādāni nānārūpāṇi rāghava || 18 ||
vasantyasmin mahāraṇyē vyālāśca rudhirāśanāḥ |
ucchiṣṭaṁ vā pramattaṁ vā tāpasaṁ dharmacāriṇam || 19 ||
adantyasmin mahāraṇyē tānnivāraya rāghava |
ēṣa panthā maharṣīṇāṁ phalānyāharatāṁ vanē |
anēna tu vanaṁ durgaṁ gantuṁ rāghava tē kṣamam || 20 ||
itīva taiḥ prāñjalibhistapasvibhiḥ
dvijaiḥ kr̥taḥ svastyayanaḥ parantapaḥ |
vanaṁ sabhāryaḥ pravivēśa rāghavaḥ
salakṣmaṇaḥ sūryamivābhramaṇḍalam || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaviṁśatiśatatamaḥ sargaḥ || 119 ||
|| ityayōdhyākāṇḍaḥ samāptaḥ ||
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.