Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mārīcāśramapunargamanam ||
tataḥ śūrpaṇakhāvākyaṁ tacchrutvā rōmaharṣaṇam |
sacivānabhyanujñāya kāryaṁ buddhvā jagāma saḥ || 1 ||
tatkāryamanugamyātha yathāvadupalabhya ca |
dōṣāṇāṁ ca guṇānāṁ ca sampradhārya balābalam || 2 ||
iti kartavyamityēva kr̥tvā niścayamātmanaḥ |
sthirabuddhistatō ramyāṁ yānaśālāmupāgamat || 3 ||
yānaśālāṁ tatō gatvā pracchannō rākṣasādhipaḥ |
sūtaṁ sañcōdayāmāsa rathaḥ samyōjyatāmiti || 4 ||
ēvamuktaḥ kṣaṇēnaiva sārathirlaghuvikramaḥ |
rathaṁ samyōjayāmāsa tasyābhimatamuttamam || 5 ||
kāñcanaṁ rathamāsthāya kāmagaṁ ratnabhūṣitam |
piśācavadanairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ || 6 ||
mēghapratimanādēna sa tēna dhanadānujaḥ |
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim || 7 ||
sa śvētavālavyajanaḥ śvētacchatrō daśānanaḥ |
snigdhavaiḍūryasaṅkāśastaptakāñcanakuṇḍalaḥ || 8 ||
viṁśadbhujō daśagrīvō darśanīyaparicchadaḥ |
tridaśārirmunīndraghnō daśaśīrṣa ivādrirāṭ || 9 ||
kāmagaṁ rathamāsthāya śuśubhē rākṣasēśvaraḥ |
vidyunmaṇḍalavān mēghaḥ sabalāka ivāmbarē || 10 ||
saśailaṁ sāgarānūpaṁ vīryavānavalōkayan |
nānāpuṣpaphalairvr̥kṣairanukīrṇaṁ sahasraśaḥ || 11 ||
śītamaṅgalatōyābhiḥ padminībhiḥ samantataḥ |
viśālairāśramapadairvēdimadbhi samāvr̥tam || 12 ||
kadalyā:’:’ḍhakisambādhaṁ nālikērōpaśōbhitam |
sālaistālaistamālaiśca puṣpitaistarubhirvr̥tam || 13 ||
nāgaiḥ suparṇairgandharvaiḥ kinnaraiśca sahasraśaḥ |
ājairvaikhānasairmāṣaiḥ vālakhilyairmarīcipaiḥ || 14 ||
atyantaniyatāhāraiḥ śōbhitaṁ paramarṣibhiḥ |
jitakāmaiśca siddhaiśca cāraṇairupaśōbhitam || 15 ||
divyābharaṇamālyābhirdivyarūpābhirāvr̥tam |
krīḍāratividhijñābhirapsarōbhiḥ sahasraśaḥ || 16 ||
sēvitaṁ dēvapatnībhiḥ śrīmatībhiḥ śriyāvr̥tam |
dēvadānavasaṅghaiśca caritaṁ tvamr̥tāśibhiḥ || 17 ||
haṁsakrauñcaplavākīrṇaṁ sārasaiḥ sampraṇāditam |
vaiḍūryaprastaraṁ ramyaṁ snigdhaṁ sāgaratējasā || 18 ||
pāṇḍurāṇi viśālāni divyamālyayutāni ca |
tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||
tapasā jitalōkānāṁ kāmagānyabhisampatan |
gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||
niryāsarasamūlānāṁ candanānāṁ sahasraśaḥ |
vanāni paśyan saumyāni ghrāṇatr̥ptikarāṇi ca || 21 ||
agurūṇāṁ ca mukhyānāṁ vanānyupavanāni ca |
takkōlānāṁ ca jātyānāṁ phalānāṁ ca sugandhinām || 22 ||
puṣpāṇi ca tamālasya gulmāni maricasya ca |
muktānāṁ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||
śaṅkhānāṁ prastaraṁ caiva pravālanicayaṁ tathā |
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ || 24 ||
prasravāṇi manōjñāni prasannāni hradāni ca |
dhanadhānyōpapannāni strīratnaiḥ śōbhitāni ca || 25 ||
hastyaśvarathagāḍhāni nagarāṇyavalōkayan |
taṁ samaṁ sarvataḥ snigdhaṁ mr̥dusaṁsparśamārutam || 26 ||
anūpaṁ sindhurājasya dadarśa tridivōpamam |
tatrāpaśyatsa mēghābhaṁ nyagrōdhamr̥ṣibhirvr̥tam || 27 ||
samantādyasya tāḥ śākhāḥ śatayōjanamāyatāḥ |
yasya hastinamādāya mahākāyaṁ ca kacchapam || 28 ||
bhakṣārthaṁ garuḍaḥ śākhāmājagāma mahābalaḥ |
tasya tāṁ sahasā śākhāṁ bhārēṇa patagōttamaḥ || 29 ||
suparṇaḥ parṇabahulāṁ babhañja ca mahābalaḥ |
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ || 30 ||
ajā babhūvurdhūmrāśca saṅgatāḥ paramarṣayaḥ |
tēṣāṁ dayārthaṁ garuḍastāṁ śākhāṁ śatayōjanām || 31 ||
jagāmādāya vēgēna tau cōbhau gajakacchapau |
ēkapādēna dharmātmā bhakṣayitvā tadāmiṣam || 32 ||
niṣādaviṣayaṁ hatvā śākhayā patagōttamaḥ |
praharṣamatulaṁ lēbhē mōkṣayitvā mahāmunīn || 33 ||
sa tēnaiva praharṣēṇa dviguṇīkr̥tavikramaḥ |
amr̥tānayanārthaṁ vai cakāra matimān matim || 34 ||
ayōjālāni nirmathya bhittvā ratnamayaṁ gr̥ham |
mahēndrabhavanādguptamājahārāmr̥taṁ tataḥ || 35 ||
taṁ maharṣigaṇairjuṣṭaṁ suparṇa kr̥talakṣaṇam |
nāmnā subhadraṁ nyagrōdhaṁ dadarśa dhanadānujaḥ || 36 ||
taṁ tu gatvā paraṁ pāraṁ samudrasya nadīpatēḥ |
dadarśāśramamēkāntē ramyē puṇyē vanāntarē || 37 ||
tatra kr̥ṣṇājinadharaṁ jaṭāvalkaladhāriṇam |
dadarśa niyatāhāraṁ mārīcaṁ nāma rākṣasam || 38 ||
sa rāvaṇaḥ samāgamya vidhivattēna rakṣasā |
mārīcēnārcitō rājā sarvakāmairamānuṣaiḥ || 39 ||
taṁ svayaṁ pūjayitvā tu bhōjanēnōdakēna ca |
arthōpahitayā vācā mārīcō vākyamabravīt || 40 ||
kaccit sukuśalaṁ rājan laṅkāyāṁ rākṣasēśvara |
kēnārthēna punastvaṁ vai tūrṇamēvamihāgataḥ || 41 ||
ēvamuktō mahātējā mārīcēna sa rāvaṇaḥ |
taṁ tu paścādidaṁ vākyamabravīdvākyakōvidaḥ || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.