Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śūrpaṇakhābhāvāviṣkaraṇam ||
kr̥tābhiṣēkō rāmastu sītā saumitrirēva ca |
tasmādgōdāvarītīrāttatō jagmuḥ svamāśramam || 1 ||
āśramaṁ tamupāgamya rāghavaḥ sahalakṣmaṇaḥ |
kr̥tvā paurvāhṇikaṁ karma parṇaśālāmupāgamat || 2 ||
uvāsa sukhitastatra pūjyamānō maharṣibhiḥ |
lakṣmaṇēna saha bhrātrā cakāra vividhāḥ kathāḥ || 3 ||
sa rāmaḥ parṇaśālāyāmāsīnaḥ saha sītayā |
virarāja mahābāhuścitrayā candramā iva || 4 ||
tathāsīnasya rāmasya kathāsaṁsaktacētasaḥ |
taṁ dēśaṁ rākṣasī kācidājagāma yadr̥cchayā || 5 ||
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ |
bhaginī rāmamāsādya dadarśa tridaśōpamam || 6 ||
siṁhōraskaṁ mahābāhuṁ padmapatranibhēkṣaṇam |
ājānubāhuṁ dīptāsyamatīva priyadarśanam || 7 ||
gajavikrāntagamanaṁ jaṭāmaṇḍaladhāriṇam |
sukumāraṁ mahāsattvaṁ pārthivavyañjanānvitam || 8 ||
rāmamindīvaraśyāmaṁ kandarpasadr̥śaprabham |
babhūvēndrōpamaṁ dr̥ṣṭvā rākṣasī kāmamōhitā || 9 ||
sumukhaṁ durmukhī rāmaṁ vr̥ttamadhyaṁ mahōdarī |
viśālākṣaṁ virūpākṣī sukēśaṁ tāmramūrdhajā || 10 ||
prītirūpaṁ virūpā sā susvaraṁ bhairavasvarā |
taruṇaṁ dāruṇā vr̥ddhā dakṣiṇaṁ vāmabhāṣiṇī || 11 ||
nyāyavr̥ttaṁ sudurvr̥ttā priyamapriyadarśanā |
śarīrajasamāviṣṭā rākṣasī vākyamabravīt || 12 ||
jaṭī tāpasarūpēṇa sabhāryaḥ śaracāpadhr̥t |
āgatastvamimaṁ dēśaṁ kathaṁ rākṣasasēvitam || 13 ||
kimāgamanakr̥tyaṁ tē tattvamākhyātumarhasi |
ēvamuktastu rākṣasyā śūrpaṇakhyā parantapaḥ || 14 ||
r̥jubuddhitayā sarvamākhyātumupacakramē |
anr̥taṁ na hi rāmasya kadācidapi sammatam || 15 ||
viśēṣēṇāśramasthasya samīpē strījanasya ca |
āsīddaśarathō nāma rājā tridaśavikramaḥ || 16 ||
tasyāhamagrajaḥ putrō rāmō nāma janaiḥ śrutaḥ |
bhrātāyaṁ lakṣmaṇō nāma yavīyān māmanuvrataḥ || 17 ||
iyaṁ bhāryā ca vaidēhī mama sītēti viśrutā |
niyōgāttu narēndrasya piturmātuśca yantritaḥ || 18 ||
dharmārthaṁ dharmakāṅkṣī ca vanaṁ vastumihāgataḥ |
tvāṁ tu vēditumicchāmi kathyatāṁ kā:’si kasya vā || 19 ||
na hi tāvanmanōjñāṅgī rākṣasī pratibhāsi mē |
iha vā kiṁ nimittaṁ tvamāgatā brūhi tattvataḥ || 20 ||
sā:’bravīdvacanaṁ śrutvā rākṣasī madanārditā |
śrūyatāṁ rāma vakṣyāmi tattvārthaṁ vacanaṁ mama || 21 ||
ahaṁ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī |
araṇyaṁ vicarāmīdamēkā sarvabhayaṅkarā || 22 ||
rāvaṇō nāma mē bhrātā balīyān rākṣasēśvaraḥ |
vīrō viśravasaḥ putrō yadi tē śrōtramāgataḥ || 23 ||
pravr̥ddhanidraśca sadā kumbhakarṇō mahābalaḥ |
vibhīṣaṇastu dharmātmā na tu rākṣasacēṣṭitaḥ || 24 ||
prakhyātavīryau ca raṇē bhrātarau kharadūṣaṇau |
tānahaṁ samatikrāntā rāma tvāpūrvadarśanāt || 25 ||
samupētā:’smi bhāvēna bhartāraṁ puruṣōttamam |
ahaṁ prabhāvasampannā svacchandabalagāminī || 26 ||
cirāya bhava mē bhartā sītayā kiṁ kariṣyasi |
vikr̥tā ca virūpā ca na cēyaṁ sadr̥śī tava || 27 ||
ahamēvānurūpā tē bhāryārūpēṇa paśya mām |
imāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm || 28 ||
anēna tē saha bhrātrā bhakṣayiṣyāmi mānuṣīm |
tataḥ parvataśr̥ṅgāṇi vanāni vividhāni ca || 29 ||
paśyansaha mayā kānta daṇḍakānvicariṣyasi |
ityēvamuktaḥ kākutsthaḥ prahasya madirēkṣaṇām || 30 ||
idaṁ vacanamārēbhē vaktuṁ vākyaviśāradaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptadaśaḥ sargaḥ || 17 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.