Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
श्यामां पङ्कजधारिणीं मणिलसत्ताटङ्ककर्णोज्ज्वलां
दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोर्कञ्चुकाम् ।
अन्योन्यक्षणसम्युतां शरवणोद्भूतस्य सव्ये स्थितां
गुञ्जामाल्यधरां प्रवालवसनां वल्लीश्वरीं भावये ॥
ओं महावल्ल्यै नमः ।
ओं श्यामतनवे नमः ।
ओं सर्वाभरणभूषितायै नमः ।
ओं पीताम्बरधरायै नमः ।
ओं दिव्याम्बुजधारिण्यै नमः ।
ओं दिव्यगन्धानुलिप्तायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं कराल्यै नमः ।
ओं उज्ज्वलनेत्रायै नमः । ९
ओं प्रलम्बताटङ्क्यै नमः ।
ओं महेन्द्रतनयानुगायै नमः ।
ओं शुभरूपायै नमः ।
ओं शुभकरायै नमः ।
ओं शुभङ्कर्यै नमः ।
ओं सव्ये लम्बकरायै नमः ।
ओं मूलप्रकृत्यै नमः ।
ओं प्रत्युष्टायै नमः ।
ओं महेश्वर्यै नमः । १८
ओं तुङ्गस्तन्यै नमः ।
ओं सुकञ्चुकायै नमः ।
ओं सुवेषाड्यायै नमः ।
ओं सद्गुणायै नमः ।
ओं गुञ्जामाल्यधरायै नमः ।
ओं वैष्णव्यै नमः ।
ओं मोहिन्यै नमः ।
ओं मोहनायै नमः ।
ओं स्तम्भिन्यै नमः । २७
ओं त्रिभङ्गिन्यै नमः ।
ओं प्रवालधरायै नमः ।
ओं मनोन्मन्यै नमः ।
ओं चामुण्डायै नमः ।
ओं चण्डिकायै नमः ।
ओं स्कन्दभार्यायै नमः ।
ओं स्कन्दप्रियायै नमः ।
ओं सुप्रसन्नायै नमः ।
ओं सुलोचनायै नमः । ३६
ओं ऐश्वर्यप्रदायिन्यै नमः ।
ओं मङ्गलप्रदायिन्ये नमः ।
ओं अष्टसिद्धिदायै नमः ।
ओं अष्टैश्वर्यप्रदायिन्यै नमः ।
ओं महामायायै नमः ।
ओं मन्त्रयन्त्रतन्त्रात्मिकायै नमः ।
ओं महाकल्पायै नमः ।
ओं तेजोवत्यै नमः ।
ओं परमेष्ठिन्यै नमः । ४५
ओं गुहदेवतायै नमः ।
ओं कलाधरायै नमः ।
ओं ब्रह्मण्यै नमः ।
ओं बृहत्यै नमः ।
ओं द्विनेत्रायै नमः ।
ओं द्विभुजायै नमः ।
ओं सिद्धसेवितायै नमः ।
ओं अक्षरायै नमः ।
ओं अक्षररूपायै नमः । ५४
ओं अज्ञानदीपिकायै नमः ।
ओं अभीष्टसिद्धिप्रदायिन्यै नमः ।
ओं साम्राज्यायै नमः ।
ओं साम्राज्यदायिन्यै नमः ।
ओं सद्योजातायै नमः ।
ओं सुधासागरायै नमः ।
ओं काञ्चनायै नमः ।
ओं काञ्चनप्रदायै नमः ।
ओं वनमालिन्ये नमः । ६३
ओं सुधासागरमध्यस्थायै नमः ।
ओं हेमाम्बरधारिण्यै नमः ।
ओं हेमकञ्चुकभूषणायै नमः ।
ओं वनवासिन्यै नमः ।
ओं मल्लिकाकुसुमप्रियायै नमः ।
ओं मनोवेगायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महादेव्यै नमः ।
ओं महालोकायै नमः । ७२
ओं सर्वाध्यक्षायै नमः ।
ओं सुराध्यक्षायै नमः ।
ओं सुन्दर्यै नमः ।
ओं सुवेषाढ्यायै नमः ।
ओं वरलक्ष्म्यै नमः ।
ओं विदुत्तमायै नमः ।
ओं सरस्वत्यै नमः ।
ओं कुमार्यै नमः ।
ओं भद्रकाल्यै नमः । ८१
ओं दुर्गमायै नमः ।
ओं दुर्गायै नमः ।
ओं इन्द्राण्यै नमः ।
ओं साक्षिण्यै नमः ।
ओं साक्षिवर्जितायै नमः ।
ओं पुराण्यै नमः ।
ओं पुण्यकीर्त्यै नमः ।
ओं पुण्यरूपायै नमः ।
ओं पूर्णायै नमः । ९०
ओं पूर्णभोगिन्यै नमः ।
ओं पुष्कलायै नमः ।
ओं सर्वतोमुख्यै नमः ।
ओं परायै शक्त्यै नमः ।
ओं परायै निष्ठायै नमः ।
ओं मूलदीपिकायै नमः ।
ओं योगिन्यै नमः ।
ओं योगदायै नमः ।
ओं बिन्दुस्वरूपिण्यै नमः । ९९
ओं पापनाशिन्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं लोकसाक्षिण्यै नमः ।
ओं घोषिण्यै नमः ।
ओं पद्मवासिन्यै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं गुणत्रयायै नमः ।
ओं षट्कोणचक्रवासिन्यै नमः ।
ओं शरणागत रक्षणायै नमः । १०८
इति श्री वल्ल्यष्टोत्तरशतनामावली ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.