Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं हिरण्यवर्णायै नमः ।
ओं हरिण्यै नमः ।
ओं सुवर्णस्रजायै नमः ।
ओं रजतस्रजायै नमः ।
ओं हिरण्मय्यै नमः ।
ओं अनपगामिन्यै नमः ।
ओं अश्वपूर्वायै नमः ।
ओं रथमध्यायै नमः ।
ओं हस्तिनादप्रबोधिन्यै नमः । ९
ओं श्रियै नमः ।
ओं देव्यै नमः ।
ओं हिरण्यप्राकारायै नमः ।
ओं आर्द्रायै नमः ।
ओं ज्वलन्त्यै नमः ।
ओं तृप्तायै नमः ।
ओं तर्पयन्त्यै नमः ।
ओं पद्मे स्थितायै नमः ।
ओं पद्मवर्णायै नमः । १८
ओं चन्द्रां प्रभासायै नमः ।
ओं यशसा ज्वलन्त्यै नमः ।
ओं लोके श्रियै नमः ।
ओं देवजुष्टायै नमः ।
ओं उदारायै नमः ।
ओं पद्मिन्यै नमः ।
ओं आदित्यवर्णायै नमः ।
ओं बिल्वायै नमः ।
ओं कीर्तिप्रदायै नमः । २७
ओं ऋद्धिप्रदायै नमः ।
ओं गन्धद्वारायै नमः ।
ओं दुराधर्षायै नमः ।
ओं नित्यपुष्टायै नमः ।
ओं करीषिण्यै नमः ।
ओं सर्वभूतानां ईश्वर्यै नमः ।
ओं मनसः कामायै नमः ।
ओं वाच आकूत्यै नमः ।
ओं सत्यायै नमः । ३६
ओं पशूनां रूपायै नमः ।
ओं अन्नस्य यशसे नमः ।
ओं मात्रे नमः ।
ओं आर्द्रां पुष्करिण्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं पिङ्गलायै नमः ।
ओं पद्ममालिन्यै नमः ।
ओं चन्द्रां हिरण्मय्यै नमः ।
ओं आर्द्रां करिण्यै नमः । ४५
ओं यष्ट्यै नमः ।
ओं सुवर्णायै नमः ।
ओं हेममालिन्यै नमः ।
ओं सूर्यां हिरण्मय्यै नमः ।
ओं आनन्दमात्रे नमः ।
ओं कर्दममात्रे नमः ।
ओं चिक्लीतमात्रे नमः ।
ओं श्रीदेव्यै नमः ।
ओं पद्मासन्यै नमः । ५४
ओं पद्मोरवे नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मसम्भवायै नमः ।
ओं अश्वदाय्यै नमः ।
ओं गोदाय्यै नमः ।
ओं धनदाय्यै नमः ।
ओं महाधन्यै नमः ।
ओं पद्मप्रियायै नमः ।
ओं पद्मिन्यै नमः । ६३
ओं पद्महस्तायै नमः ।
ओं पद्मालयायै नमः ।
ओं पद्मदलायताक्ष्यै नमः ।
ओं विश्वप्रियायै नमः ।
ओं विष्णुमनोनुकूलायै नमः ।
ओं पद्मासनस्थायै नमः ।
ओं विपुलकटितट्यै नमः ।
ओं पद्मपत्रायताक्ष्यै नमः ।
ओं गम्भीरावर्त नाभ्यै नमः । ७२
ओं स्तनभरनमितायै नमः ।
ओं शुभ्रवस्त्रोत्तरीयायै नमः ।
ओं हेमकुम्भैः स्नापितायै नमः ।
ओं सर्वमाङ्गल्ययुक्तायै नमः ।
ओं क्षीरसमुद्रराजतनयायै नमः ।
ओं श्रीरङ्गधामेश्वर्यै नमः ।
ओं दासीभूतसमस्तदेववनितायै नमः ।
ओं लोकैकदीपाङ्कुरायै नमः ।
ओं श्रीमन्मन्दकटाक्षलब्धायै नमः । ८१
ओं विभवद्ब्रह्मेन्द्रगङ्गाधरायै नमः ।
ओं त्रैलोक्यकुटुम्बिन्यै नमः ।
ओं सरसिजायै नमः ।
ओं मुकुन्दप्रियायै नमः ।
ओं सिद्धलक्ष्म्यै नमः ।
ओं मोक्षलक्ष्म्यै नमः ।
ओं जयलक्ष्म्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं श्रीलक्ष्म्यै नमः । ९०
ओं वरलक्ष्म्यै नमः ।
ओं वरमुद्रां वहन्त्यै नमः ।
ओं अङ्कुशं वहन्त्यै नमः ।
ओं पाशं वहन्त्यै नमः ।
ओं अभीतिमुद्रां वहन्त्यै नमः ।
ओं कमलासनस्थायै नमः ।
ओं बालार्ककोटिप्रतिभायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं आद्यायै नमः । ९९
ओं जगदीश्वर्यै नमः ।
ओं सर्वमङ्गलमाङ्गल्यै नमः ।
ओं शिवायै नमः ।
ओं सर्वार्थ साधिकायै नमः ।
ओं त्र्यम्बकायै नमः ।
ओं नारायण्यै नमः ।
ओं महादेव्यै नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं लक्ष्म्यै नमः । १०८
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.