Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् ।
जपतां शृण्वतां नॄणां भुक्तिमुक्तिप्रदायकम् ॥ १ ॥
सर्वशत्रुक्षयकरं सर्वरोगनिवारणम् ।
अष्टैश्वर्यप्रदं नित्यं सर्वलोकैकपावनम् ॥ २ ॥
शरारण्योद्भवं स्कन्दं शरणागतपालकम् ।
शरणं त्वां प्रपन्नस्य देहि मे विपुलां श्रियम् ॥ ३ ॥
राजराजसखोद्भूतं राजीवायतलोचनम् ।
रतीशकोटिसौन्दर्यं देहि मे विपुलां श्रियम् ॥ ४ ॥
वलारिप्रमुखैर्वन्द्य वल्लीन्द्राणीसुतापते ।
वरदाश्रितलोकानां देहि मे विपुलां श्रियम् ॥ ५ ॥
नारदादिमहायोगिसिद्धगन्धर्वसेवितम् ।
नववीरैः पूजिताङ्घ्रे देहि मे विपुलां श्रियम् ॥ ६ ॥
भगवन् पार्वतीसूनो स्वामिन् भक्तार्तिभञ्जन ।
भवत्पादाब्जयोर्भक्तिं देहि मे विपुलां श्रियम् ॥ ७ ॥
वसु धान्यं यशः कीर्तिं अविच्छेदं च सन्ततेः ।
शत्रुनाशनमद्याशु देहि मे विपुलां श्रियम् ॥ ८ ॥
इदं षडक्षरं स्तोत्रं सुब्रह्मण्यस्य सन्ततम् ।
यः पठेत्तस्य सिद्ध्यन्ति सम्पदश्चिन्तिताधिकाः ॥ ९ ॥
हृदब्जे भक्तितो नित्यं सुब्रह्मण्यं स्मरन् बुधः ।
यो जपेत् प्रातरुत्थाय सर्वान्कामानवाप्नुयात् ॥ १० ॥
इति कुमारतन्त्रार्गतं श्रीसुब्रह्मण्य मूलमन्त्र स्तवः ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.