Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री सुब्रह्मण्य षोडशनामस्तोत्र महामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता ममेष्ट सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्दधानं सदा
ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
प्रथमो ज्ञानशक्त्यात्मा द्वितीयः स्कन्द एव च ।
अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥ १ ॥
गाङ्गेयः पञ्चमः प्रोक्तः षष्ठः शरवणोद्भवः ।
सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥ २ ॥
नवमः षण्मुखः प्रोक्तो दशमस्तारकान्तकः ।
एकादशश्च सेनानीः गुहो द्वादश एव च ॥ ३ ॥
त्रयोदशो ब्रह्मचारी शिवतेजश्चतुर्दशः ।
क्रौञ्चदारी पञ्चदशः षोडशः शिखिवाहनः ॥ ४ ॥
षोडशैतानि नामानि यः पठेद्भक्तिसम्युतः ।
बृहस्पतिसमो वाचि ब्रह्मतेजोयुतो भवेत् ।
यद्यत्प्रार्थये मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५ ॥
इति श्री सुब्रह्मण्य षोडशनाम स्तोत्रम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.