Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वामदेव उवाच ।
ओं नमः प्रणवार्थाय प्रणवार्थविधायिने ।
प्रणवाक्षरबीजाय प्रणवाय नमो नमः ॥ १ ॥
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।
वेदान्तार्थविदे नित्यं विदिताय नमो नमः ॥ २ ॥
नमो गुहाय भूतानां गुहासु निहिताय च ।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ ३ ॥
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ ४ ॥
स्कन्दाय स्कन्दरूपाय मिहिरारुणतेजसे ।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ ५ ॥
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।
शिवप्रियाय शिवयोरानन्दनिधये नम ॥ ६ ॥
गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।
उमापुत्राय महते शरकाननशायिने ॥ ७ ॥
षडक्षरशरीराय षड्विधार्थविधायिने ।
षडध्वातीतरूपाय षण्मुखाय नमो नमः ॥ ८ ॥
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।
द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ९ ॥
चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।
वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ १० ॥
गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।
नमो गजाननानन्दमहिमानन्दितात्मने ॥ ११ ॥
ब्रह्मादिदेवमुनिकिन्नरगीयमान-
-गाथाविशेषशुचिचिन्तितकीर्तिधाम्ने ।
बृन्दारकामलकिरीटविभूषणस्र-
-क्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ १२ ॥
इति स्कन्दस्तवं दिव्यं वामदेवेन भाषितम् ।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ १३ ॥
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम् ।
आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ १४ ॥
इति श्रीशिवमहापुराणे कैलाससंहितायां एकादशोऽध्याये वामदेवकृत स्कन्दस्तवम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.