Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दशरथ उवाच ।
कोणोऽन्तको रौद्र यमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गल मन्द सौरिः ।
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्रीरविनन्दनाय ॥ १ ॥
सुरासुरः किम्पुरुषा गणेन्द्रा
गन्धर्वविद्याधरपन्नगाश्च ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ २ ॥
नरा नरेन्द्राः पशवो मृगेन्द्रा
वन्याश्च ये कीटपतङ्गभृङ्गाः ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ ३ ॥
देशाश्च दुर्गाणि वनानि यत्र
सेनानिवेशाः पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ ४ ॥
तिलैर्यवैर्माषगुडान्नदानै-
-र्लोहेन नीलाम्बरदानतो वा ।
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्रीरविनन्दनाय ॥ ५ ॥
प्रयागकूले यमुनातटे च
सरस्वती पुण्यजले गुहायाम् ।
यो योगिनां ध्यानगतोऽपि सूक्ष्म-
-स्तस्मै नमः श्रीरविनन्दनाय ॥ ६ ॥
अन्यप्रदेशात् स्वगृहं प्रविष्ट-
-स्तदीयवारे स नरः सुखी स्यात् ।
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्रीरविनन्दनाय ॥ ७ ॥
स्रष्टा स्वयम्भूर्भुवनत्रयस्य
त्राता हरिः संहरते पिनाकी ।
एकस्त्रिधा ऋग्यजुः साममूर्ति-
-स्तस्मै नमः श्रीरविनन्दनाय ॥ ८ ॥
शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च ।
पठेच्च सौख्यं भुवि भोगयुक्तं
प्राप्नोति निर्वाणपदं परं सः ॥ ९ ॥
इति श्रीदशरथ प्रोक्तं श्री शनैश्चराष्टकम् ॥
इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.