Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(धन्यवादः – श्री अकलङ्कं सुदर्शनाचार्युलु महोदयः)
(धन्यवादः – श्री अकलङ्कं सुदर्शनाचार्युलु महोदयः)
सहस्रभास्करस्फुरत्प्रभाक्षदुर्निरीक्षणं
प्रभग्नक्रूरकृद्धिरण्यकश्यपोरुरःस्थलम् ।
अजसृजाण्डकर्परप्रभिन्नरौद्रगर्जनं
उदग्रनिग्रहाग्रहोग्रविग्रहाकृतिं भजे ॥ १ ॥
स्वयम्भुशम्भुजम्भजित्प्रमुख्यदिव्यसम्भ्रम-
-द्विजृम्भदुद्यदुत्कटोग्रदैत्यदम्भकुम्भिभित् ।
अनर्गलाट्टहासनिस्पृहाष्टदिग्गजार्भटिं
युगान्तिमान्तककृतान्तधिक्कृतान्तकं भजे ॥ २ ॥
जगज्ज्वलद्दहद्ग्रसद्बृहत्स्फुरन्मुखार्भटिं
महद्भयद्भवद्धगद्धगल्लसत्कृताकृतिम् ।
हिरण्यकश्यपोः सहस्रसंहरत्समर्थकृ-
-न्मुहुर्मुहुर्गलद्गलद्ध्वनन्नृसिंह रक्ष माम् ॥ ३ ॥
जयत्ववक्रविक्रमक्रमाक्रमक्रियाहरत्
स्फुरत्सहस्रविस्फुलिङ्गभास्करप्रभाग्रसत् ।
धगद्धगद्धगल्लसन्महद्भ्रमत्सुदर्शनो-
-न्मदेभभित्स्वरूपभृद्धवत्कृपामृताम्बुधिः ॥ ४ ॥
विपक्षपक्षराक्षसाक्षमाक्षरूक्षवीक्षणं
सदाक्षयत्कृपाकटाक्षलक्ष्मिलक्ष्मवक्षसम् ।
विचक्षणं विलक्षणं सुतीक्षणं प्रतिक्षणं
परीक्ष दीक्ष रक्ष शिक्ष साक्षिण क्षमं भजे ॥ ५ ॥
अपूर्व शौर्य धैर्य वीर्य दुर्निवार्य दुर्गमं
अगर्व सर्वनिर्वहत्सुपर्ववर्य पर्विणम् ।
अकार्यकार्यकृद्धनार्यपर्वतप्रहारिणं
सदार्यकार्यभार सत्प्रचार गुर्विणं भजे ॥ ६ ॥
करालवक्त्र कर्कशोग्रवज्रदंष्ट्रमुज्ज्वलं
कुठारखड्गकुन्ततोमराङ्कुशोन्नखायुधम् ।
महाभ्रयूधभग्नसञ्चलत्सटाजटालकं
जगत्प्रमूर्छिताट्टहासचक्रवर्ति सम्भजे ॥ ७ ॥
प्रपत्ति प्रार्थनार्चनाभिवन्दन प्रदक्षिणा
नताननाङ्ग वाङ्मनः स्मरज्जपस्तुवत्सगत् ।
कदाश्रुपूरणार्द्रदिव्यभक्तिपारवश्यता
सकृद्भवत्क्रियाचरन्नृसिंह मां प्रसीद ताम् ॥ ८ ॥
दरिद्रदेविदुष्टदृष्टिदुःखदुर्भरं हरं
नवग्रहोग्रवक्रदोषणाधिव्याधिनिग्रहम् ।
परौषधाधि मन्त्रयन्त्रतन्त्र कृत्रिमं हनं
अकालमृत्युमृत्यु मृत्युमुग्रमूर्तिनं भजे ॥ ९ ॥
इदं नृसिंह स्तम्भसम्भवावतार संस्तवं
वराऽकलङ्कवंश्य वेङ्कटाभिधान वैष्णवः ।
समर्पितोऽस्मि सर्वदा नृसिंहदास्यतेच्छया
रमाङ्क यादशैल नारसिंह तेङ्घ्रि सन्निधौ ॥ १० ॥
इति श्री अकलङ्कं तिरुमल वेङ्कटरमणाचार्य कृतं श्री नृसिंह स्तम्भाविर्भाव स्तोत्रम् ।
—————-
अधिकश्लोकं –
नवग्रहाऽपमृत्युगण्ड वास्तुरोग वृश्चिक
अग्नि बाडबाग्नि काननाग्नि शतृमण्डल ।
प्रवाह क्षुत्पिपास दुःख तस्कर प्रयोग दु-
-ष्प्रमादसङ्कटात् सदा नृसिंह रक्ष मां प्रभो ॥ १० ॥
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.