Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं केतवे नमः ।
ओं स्थूलशिरसे नमः ।
ओं शिरोमात्राय नमः ।
ओं ध्वजाकृतये नमः ।
ओं नवग्रहयुताय नमः ।
ओं सिंहिकासुरीगर्भसम्भवाय नमः ।
ओं महाभीतिकराय नमः ।
ओं चित्रवर्णाय नमः ।
ओं पिङ्गलाक्षकाय नमः । ९
ओं फलोधूम्रसङ्काशाय नमः ।
ओं तीक्ष्णदंष्ट्राय नमः ।
ओं महोरगाय नमः ।
ओं रक्तनेत्राय नमः ।
ओं चित्रकारिणे नमः ।
ओं तीव्रकोपाय नमः ।
ओं महासुराय नमः ।
ओं क्रूरकण्ठाय नमः ।
ओं क्रोधनिधये नमः । १८
ओं छायाग्रहविशेषकाय नमः ।
ओं अन्त्यग्रहाय नमः ।
ओं महाशीर्षाय नमः ।
ओं सूर्यारये नमः ।
ओं पुष्पवद्ग्रहिणे नमः ।
ओं वरहस्ताय नमः ।
ओं गदापाणये नमः ।
ओं चित्रवस्त्रधराय नमः ।
ओं चित्रध्वजपताकाय नमः । २७
ओं घोराय नमः ।
ओं चित्ररथाय नमः ।
ओं शिखिने नमः ।
ओं कुलुत्थभक्षकाय नमः ।
ओं वैडूर्याभरणाय नमः ।
ओं उत्पातजनकाय नमः ।
ओं शुक्रमित्राय नमः ।
ओं मन्दसखाय नमः ।
ओं गदाधराय नमः । ३६
ओं नाकपतये नमः ।
ओं अन्तर्वेदीश्वराय नमः ।
ओं जैमिनीगोत्रजाय नमः ।
ओं चित्रगुप्तात्मने नमः ।
ओं दक्षिणामुखाय नमः ।
ओं मुकुन्दवरपात्राय नमः ।
ओं महासुरकुलोद्भवाय नमः ।
ओं घनवर्णाय नमः ।
ओं लम्बदेहाय नमः । ४५
ओं मृत्युपुत्राय नमः ।
ओं उत्पातरूपधारिणे नमः ।
ओं अदृश्याय नमः ।
ओं कालाग्निसन्निभाय नमः ।
ओं नृपीडाय नमः ।
ओं ग्रहकारिणे नमः ।
ओं सर्वोपद्रवकारकाय नमः ।
ओं चित्रप्रसूताय नमः ।
ओं अनलाय नमः । ५४
ओं सर्वव्याधिविनाशकाय नमः ।
ओं अपसव्यप्रचारिणे नमः ।
ओं नवमे पापदायकाय नमः ।
ओं पञ्चमे शोकदाय नमः ।
ओं उपरागखेचराय नमः ।
ओं अतिपुरुषकर्मणे नमः ।
ओं तुरीये सुखप्रदाय नमः ।
ओं तृतीये वैरदाय नमः ।
ओं पापग्रहाय नमः । ६३
ओं स्फोटकारकाय नमः ।
ओं प्राणनाथाय नमः ।
ओं पञ्चमे श्रमकारकाय नमः ।
ओं द्वितीयेऽस्फुटवाग्दात्रे नमः ।
ओं विषाकुलितवक्त्रकाय नमः ।
ओं कामरूपिणे नमः ।
ओं सिंहदन्ताय नमः ।
ओं सत्ये अनृतवते नमः ।
ओं चतुर्थे मातृनाशाय नमः । ७२
ओं नवमे पितृनाशकाय नमः ।
ओं अन्त्ये वैरप्रदाय नमः ।
ओं सुतानन्दनबन्धकाय नमः ।
ओं सर्पाक्षिजाताय नमः ।
ओं अनङ्गाय नमः ।
ओं कर्मराश्युद्भवाय नमः ।
ओं उपान्ते कीर्तिदाय नमः ।
ओं सप्तमे कलहप्रदाय नमः ।
ओं अष्टमे व्याधिकर्त्रे नमः । ८१
ओं धने बहुसुखप्रदाय नमः ।
ओं जनने रोगदाय नमः ।
ओं ऊर्ध्वमूर्धजाय नमः ।
ओं ग्रहनायकाय नमः ।
ओं पापदृष्टये नमः ।
ओं खेचराय नमः ।
ओं शाम्भवाय नमः ।
ओं अशेषपूजिताय नमः ।
ओं शाश्वताय नमः । ९०
ओं नटाय नमः ।
ओं शुभाऽशुभफलप्रदाय नमः ।
ओं धूम्राय नमः ।
ओं सुधापायिने नमः ।
ओं अजिताय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं सिंहासनाय नमः ।
ओं केतुमूर्तये नमः ।
ओं रवीन्दुद्युतिनाशकाय नमः । ९९
ओं अमराय नमः ।
ओं पीडकाय नमः ।
ओं अमर्त्याय नमः ।
ओं विष्णुदृष्टाय नमः ।
ओं असुरेश्वराय नमः ।
ओं भक्तरक्षाय नमः ।
ओं वैचित्र्यकपटस्यन्दनाय नमः ।
ओं विचित्रफलदायिने नमः ।
ओं भक्ताभीष्टफलप्रदाय नमः । १०८
इति श्री केतु अष्टोत्तरशतनामावली ।
इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.