Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शिवमद्भुतकीर्तिधरं वरदं
शुभमङ्गलपुण्यपराक्रमदम् ।
करुणाजलधिं कमनीयनुतं
गुरुमूर्तिमहं सततं कलये ॥ १ ॥
बहुदैत्यविनाशकरं भगदं
बहुकालसुखावहदानवरम् ।
बलबुद्धियशोधनधान्यगतं
गुरुमूर्तिमहं सततं कलये ॥ २ ॥
परमं पुरुषं पशुपाशहरं
परयोन्मनया परितोविहितम् ।
फलदं बलदं भजतां तु हि तं
गुरुमूर्तिमहं सततं कलये ॥ ३ ॥
करपल्लवसल्ललिताऽभयदं
गुरुराजवरं गुहमन्त्रगतम् ।
सततं शिवदं सनकादियुतं
गुरुमूर्तिमहं सततं कलये ॥ ४ ॥
ससुतं सवृषं सुलभासनकं
सलिलान्वितचन्द्रकलाकलितम् ।
विमलं कमलासनसन्निहितं
गुरुमूर्तिमहं सततं कलये ॥ ५ ॥
अरुणाचलमीशमभीष्टवरं
करुणार्णवपूरितलोचनकम् ।
तरुणारुणशोभितगात्रममुं
गुरुमूर्तिमहं सततं कलये ॥ ६ ॥
वटदारुवनेवसिनं शशिनं
जटयाधरमादिमनीशमजम् ।
पटुरायतभारतिवाक्यगतं
गुरुमूर्तिमहं सततं कलये ॥ ७ ॥
तपसाह्वयितं तपसां बलदं
तपनोडुपवह्निकलानयनम् ।
कुपितान्तकमादिमनाकुलदं
गुरुमूर्तिमहं सततं कलये ॥ ८ ॥
रजताचलमध्यवसं भसितो-
-ल्लसितं भवरोगसुभेषजकम् ।
भसितीकृतमन्मथमीतिहरं
गुरुमूर्तिमहं सततं कलये ॥ ९ ॥
परमेश्वरमम्बिकयासहितं
हरिपद्मजसन्नुतपादयुगम् ।
परमाद्भुतमोदकरं तनुतां
गुरुमूर्तिमहं सततं कलये ॥ १० ॥
इति श्री गुरुमूर्ति स्तोत्रम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.