Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा ।
स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १ ॥
सुरर्षिवन्द्या भुवनेनवद्या
याद्यात्र नद्याश्रितपापहन्त्री ।
देवेन या कृत्रिमगोवधोत्थ-
दोषापनुत्ये मुनये प्रदत्ता ॥ २ ॥
वार्युत्तमं ये प्रपिबन्ति मर्त्या-
यस्याः सकृत्तोऽपि भवन्त्यमर्त्याः ।
नन्दन्त ऊर्ध्वं च यदाप्लवेन
नरा दृढेनेव सवप्लवेन ॥ ३ ॥
दर्शनमात्रेण मुदा गतिदा गोदावरी वरीवर्त्रि ।
समवर्तिविहायद्रोधासी मुक्तिः सती नरीनर्ति ॥ ४ ॥
रम्ये वसतामसतामपि यत्तीरे हि सा गतिर्भवति ।
स्वच्छान्तरोर्ध्वरेतोयोगोमुनीनां हि सा गतिर्भवति ॥ ५ ॥
तीव्रतापप्रशमनी सा पुनातु महाधुनी ।
मुनीड्या धर्मजननी पावनी नोद्यताशिनी ॥ ६ ॥
सदा गोदार्तिहा गङ्गा जन्तुतापापहारिणी ।
मोदास्पदा महाभङ्गा पातु पापापहारिणी ॥ ७ ॥
गोदा मोदास्पदा मे भवतु
वरवता देवदेवर्षिवन्द्या ।
पारावाराग्र्यरामा जयति
यतियमीट्सेविता विश्ववित्ता ॥ ८ ॥
पापाद्या पात्यपापा
धृतिमतिगतिदा कोपतापाभ्यपघ्नी ।
वन्दे तां देवदेहां
मलकुलदलनीं पावनीं वन्द्यवन्द्याम् ॥ ९ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्रीगोदाष्टकम् ।
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.