Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं धूमावत्यै नमः ।
ओं धूम्रवर्णायै नमः ।
ओं धूम्रपानपरायणायै नमः ।
ओं धूम्राक्षमथिन्यै नमः ।
ओं धन्यायै नमः ।
ओं धन्यस्थाननिवासिन्यै नमः ।
ओं अघोराचारसन्तुष्टायै नमः ।
ओं अघोराचारमण्डितायै नमः ।
ओं अघोरमन्त्रसम्प्रीतायै नमः । ९
ओं अघोरमन्त्रपूजितायै नमः ।
ओं अट्टाट्टहासनिरतायै नमः ।
ओं मलिनाम्बरधारिण्यै नमः ।
ओं वृद्धायै नमः ।
ओं विरूपायै नमः ।
ओं विधवायै नमः ।
ओं विद्यायै नमः ।
ओं विरलाद्विजायै नमः ।
ओं प्रवृद्धघोणायै नमः । १८
ओं कुमुख्यै नमः ।
ओं कुटिलायै नमः ।
ओं कुटिलेक्षणायै नमः ।
ओं कराल्यै नमः ।
ओं करालास्यायै नमः ।
ओं कङ्काल्यै नमः ।
ओं शूर्पधारिण्यै नमः ।
ओं काकध्वजरथारूढायै नमः ।
ओं केवलायै नमः । २७
ओं कठिनायै नमः ।
ओं कुह्वे नमः ।
ओं क्षुत्पिपासार्दितायै नमः ।
ओं नित्यायै नमः ।
ओं ललज्जिह्वायै नमः ।
ओं दिगम्बर्यै नमः ।
ओं दीर्घोदर्यै नमः ।
ओं दीर्घरवायै नमः ।
ओं दीर्घाङ्ग्यै नमः । ३६
ओं दीर्घमस्तकायै नमः ।
ओं विमुक्तकुन्तलायै नमः ।
ओं कीर्त्यायै नमः ।
ओं कैलासस्थानवासिन्यै नमः ।
ओं क्रूरायै नमः ।
ओं कालस्वरूपायै नमः ।
ओं कालचक्रप्रवर्तिन्यै नमः ।
ओं विवर्णायै नमः ।
ओं चञ्चलायै नमः । ४५
ओं दुष्टायै नमः ।
ओं दुष्टविध्वंसकारिण्यै नमः ।
ओं चण्ड्यै नमः ।
ओं चण्डस्वरूपायै नमः ।
ओं चामुण्डायै नमः ।
ओं चण्डनिःस्वनायै नमः ।
ओं चण्डवेगायै नमः ।
ओं चण्डगत्यै नमः ।
ओं चण्डविनाशिन्यै नमः । ५४
ओं मुण्डविनाशिन्यै नमः ।
ओं चाण्डालिन्यै नमः ।
ओं चित्ररेखायै नमः ।
ओं चित्राङ्ग्यै नमः ।
ओं चित्ररूपिण्यै नमः ।
ओं कृष्णायै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कुल्लायै नमः ।
ओं कृष्णरूपायै नमः । ६३
ओं क्रियावत्यै नमः ।
ओं कुम्भस्तन्यै नमः ।
ओं महोन्मत्तायै नमः ।
ओं मदिरापानविह्वलायै नमः ।
ओं चतुर्भुजायै नमः ।
ओं ललज्जिह्वायै नमः ।
ओं शत्रुसंहारकारिण्यै नमः ।
ओं शवारूढायै नमः ।
ओं शवगतायै नमः । ७२
ओं श्मशानस्थानवासिन्यै नमः ।
ओं दुराराध्यायै नमः ।
ओं दुराचारायै नमः ।
ओं दुर्जनप्रीतिदायिन्यै नमः ।
ओं निर्मांसायै नमः ।
ओं निराकारायै नमः ।
ओं धूमहस्तायै नमः ।
ओं वरान्वितायै नमः ।
ओं कलहायै नमः । ८१
ओं कलिप्रीतायै नमः ।
ओं कलिकल्मषनाशिन्यै नमः ।
ओं महाकालस्वरूपायै नमः ।
ओं महाकालप्रपूजितायै नमः ।
ओं महादेवप्रियायै नमः ।
ओं मेधायै नमः ।
ओं महासङ्कटनाशिन्यै नमः ।
ओं भक्तप्रियायै नमः ।
ओं भक्तगत्यै नमः । ९०
ओं भक्तशत्रुविनाशिन्यै नमः ।
ओं भैरव्यै नमः ।
ओं भुवनायै नमः ।
ओं भीमायै नमः ।
ओं भारत्यै नमः ।
ओं भुवनात्मिकायै नमः ।
ओं भेरुण्डायै नमः ।
ओं भीमनयनायै नमः ।
ओं त्रिनेत्रायै नमः । ९९
ओं बहुरूपिण्यै नमः ।
ओं त्रिलोकेश्यै नमः ।
ओं त्रिकालज्ञायै नमः ।
ओं त्रिस्वरूपायै नमः ।
ओं त्रयीतनवे नमः ।
ओं त्रिमूर्त्यै नमः ।
ओं तन्व्यै नमः ।
ओं त्रिशक्तये नमः ।
ओं त्रिशूलिन्यै नमः । १०८
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.