Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीचामुण्डायै नमः ।
ओं माहामायायै नमः ।
ओं श्रीमत्सिंहासनेश्वर्यै नमः ।
ओं श्रीविद्यावेद्यमहिमायै नमः ।
ओं श्रीचक्रपुरवासिन्यै नमः ।
ओं श्रीकण्ठदयितायै नमः ।
ओं गौर्यै नमः ।
ओं गिरिजायै नमः ।
ओं भुवनेश्वर्यै नमः । ९
ओं महाकाल्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महावाण्यै नमः ।
ओं मनोन्मन्यै नमः ।
ओं सहस्रशीर्षसम्युक्तायै नमः ।
ओं सहस्रकरमण्डितायै नमः ।
ओं कौसुम्भवसनोपेतायै नमः ।
ओं रत्नकञ्चुकधारिण्यै नमः ।
ओं गणेशस्कन्दजनन्यै नमः । १८
ओं जपाकुसुमभासुरायै नमः ।
ओं उमायै नमः ।
ओं कात्यायन्यै नमः ।
ओं दुर्गायै नमः ।
ओं मन्त्रिण्यै नमः ।
ओं दण्डिन्यै नमः ।
ओं जयायै नमः ।
ओं कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ।
ओं सचामररमावाणीसव्यदक्षिणसेवितायै नमः । २७
ओं इन्द्राक्ष्यै नमः ।
ओं बगलायै नमः ।
ओं बालायै नमः ।
ओं चक्रेश्यै नमः ।
ओं विजयाम्बिकायै नमः ।
ओं पञ्चप्रेतासनारूढायै नमः ।
ओं हरिद्राकुङ्कुमप्रियायै नमः ।
ओं महाबलाद्रिनिलयायै नमः ।
ओं महिषासुरमर्दिन्यै नमः । ३६
ओं मधुकैटभसंहर्त्र्यै नमः ।
ओं मथुरापुरनायिकायै नमः ।
ओं कामेश्वर्यै नमः ।
ओं योगनिद्रायै नमः ।
ओं भवान्यै नमः ।
ओं चण्डिकायै नमः ।
ओं सत्यै नमः ।
ओं चक्रराजरथारूढायै नमः ।
ओं सृष्टिस्थित्यन्तकारिण्यै नमः । ४५
ओं अन्नपूर्णायै नमः ।
ओं ज्वलज्जिह्वायै नमः ।
ओं कालरात्रिस्वरूपिण्यै नमः ।
ओं निशुम्भशुम्भदमन्यै नमः ।
ओं रक्तबीजनिषूदिन्यै नमः ।
ओं ब्राह्म्यादिमातृकारूपायै नमः ।
ओं शुभायै नमः ।
ओं षट्चक्रदेवतायै नमः ।
ओं मूलप्रकृतिरूपायै नमः । ५४
ओं आर्यायै नमः ।
ओं पार्वत्यै नमः ।
ओं परमेश्वर्यै नमः ।
ओं बिन्दुपीठकृतावासायै नमः ।
ओं चन्द्रमण्डलमध्यगायै नमः ।
ओं चिदग्निकुण्डसम्भूतायै नमः ।
ओं विन्ध्याचलनिवासिन्यै नमः ।
ओं हयग्रीवागस्त्यपूज्यायै नमः ।
ओं सूर्यचन्द्राग्निलोचनायै नमः । ६३
ओं जालन्धरसुपीठस्थायै नमः ।
ओं शिवायै नमः ।
ओं दाक्षायण्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं नवावरणसम्पूज्यायै नमः ।
ओं नवाक्षरमनुस्तुतायै नमः ।
ओं नवलावण्यरूपाढ्यायै नमः ।
ओं ज्वलद्द्वात्रिंशतायुधायै नमः ।
ओं कामेशबद्धमाङ्गल्यायै नमः । ७२
ओं चन्द्ररेखाविभूषितायै नमः ।
ओं चराचरजगद्रूपायै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं अपराजितायै नमः ।
ओं ओड्याणपीठनिलयायै नमः ।
ओं ललितायै नमः ।
ओं विष्णुसोदर्यै नमः ।
ओं दंष्ट्राकरालवदनायै नमः ।
ओं वज्रेश्यै नमः । ८१
ओं वह्निवासिन्यै नमः ।
ओं सर्वमङ्गलरूपाढ्यायै नमः ।
ओं सच्चिदानन्दविग्रहायै नमः ।
ओं अष्टादशसुपीठस्थायै नमः ।
ओं भेरुण्डायै नमः ।
ओं भैरव्यै नमः ।
ओं परायै नमः ।
ओं रुण्डमालालसत्कण्ठायै नमः ।
ओं भण्डासुरविमर्दिन्यै नमः । ९०
ओं पुण्ड्रेक्षुकाण्डकोदण्डायै नमः ।
ओं पुष्पबाणलसत्करायै नमः ।
ओं शिवदूत्यै नमः ।
ओं वेदमात्रे नमः ।
ओं शाङ्कर्यै नमः ।
ओं सिंहवाहनायै नमः ।
ओं चतुःषष्ट्युपचाराढ्यायै नमः ।
ओं योगिनीगणसेवितायै नमः ।
ओं वनदुर्गायै नमः । ९९
ओं भद्रकाल्यै नमः ।
ओं कदम्बवनवासिन्यै नमः ।
ओं चण्डमुण्डशिरश्छेत्र्यै नमः ।
ओं महाराज्ञ्यै नमः ।
ओं सुधामय्यै नमः ।
ओं श्रीचक्रवरताटङ्कायै नमः ।
ओं श्रीशैलभ्रमराम्बिकायै नमः ।
ओं श्रीराजराजवरदायै नमः ।
ओं श्रीमत्त्रिपुरसुन्दर्यै नमः । १०८
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.