Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं गुरवे नमः ।
ओं गुणवराय नमः ।
ओं गोप्त्रे नमः ।
ओं गोचराय नमः ।
ओं गोपतिप्रियाय नमः ।
ओं गुणिने नमः ।
ओं गुणवतां श्रेष्ठाय नमः ।
ओं गुरूणां गुरवे नमः ।
ओं अव्ययाय नमः । ९
ओं जेत्रे नमः ।
ओं जयन्ताय नमः ।
ओं जयदाय नमः ।
ओं जीवाय नमः ।
ओं अनन्ताय नमः ।
ओं जयावहाय नमः ।
ओं आङ्गीरसाय नमः ।
ओं अध्वरासक्ताय नमः ।
ओं विविक्ताय नमः । १८
ओं अध्वरकृत्पराय नमः ।
ओं वाचस्पतये नमः ।
ओं वशिने नमः ।
ओं वश्याय नमः ।
ओं वरिष्ठाय नमः ।
ओं वाग्विचक्षणाय नमः ।
ओं चित्तशुद्धिकराय नमः ।
ओं श्रीमते नमः ।
ओं चैत्राय नमः । २७
ओं चित्रशिखण्डिजाय नमः ।
ओं बृहद्रथाय नमः ।
ओं बृहद्भानवे नमः ।
ओं बृहस्पतये नमः ।
ओं अभीष्टदाय नमः ।
ओं सुराचार्याय नमः ।
ओं सुराराध्याय नमः ।
ओं सुरकार्यहितङ्कराय नमः ।
ओं गीर्वाणपोषकाय नमः । ३६
ओं धन्याय नमः ।
ओं गीष्पतये नमः ।
ओं गिरिशाय नमः ।
ओं अनघाय नमः ।
ओं धीवराय नमः ।
ओं धिषणाय नमः ।
ओं दिव्यभूषणाय नमः ।
ओं देवपूजिताय नमः ।
ओं धनुर्धराय नमः । ४५
ओं दैत्यहन्त्रे नमः ।
ओं दयासाराय नमः ।
ओं दयाकराय नमः ।
ओं दारिद्र्यनाशकाय नमः ।
ओं धन्याय नमः ।
ओं दक्षिणायनसम्भवाय नमः ।
ओं धनुर्मीनाधिपाय नमः ।
ओं देवाय नमः ।
ओं धनुर्बाणधराय नमः । ५४
ओं हरये नमः ।
ओं आङ्गीरसाब्जसञ्जताय नमः ।
ओं आङ्गीरसकुलोद्भवाय नमः ।
ओं सिन्धुदेशाधिपाय नमः ।
ओं धीमते नमः ।
ओं स्वर्णवर्णाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं हेमाङ्गदाय नमः ।
ओं हेमवपुषे नमः । ६३
ओं हेमभूषणभूषिताय नमः ।
ओं पुष्यनाथाय नमः ।
ओं पुष्यरागमणिमण्डलमण्डिताय नमः ।
ओं काशपुष्पसमानाभाय नमः ।
ओं कलिदोषनिवारकाय नमः ।
ओं इन्द्रादिदेवोदेवेशोदेवताभीष्टदायकाय नमः ।
ओं असमानबलाय नमः ।
ओं सत्त्वगुणसम्पद्विभासुराय नमः ।
ओं भूसुराभीष्टदाय नमः । ७२
ओं भूरियशः पुण्यविवर्धनाय नमः ।
ओं धर्मरूपाय नमः ।
ओं धनाध्यक्षाय नमः ।
ओं धनदाय नमः ।
ओं धर्मपालनाय नमः ।
ओं सर्ववेदार्थतत्त्वज्ञाय नमः ।
ओं सर्वापद्विनिवारकाय नमः ।
ओं सर्वपापप्रशमनाय नमः ।
ओं स्वमतानुगतामराय नमः । ८१
ओं ऋग्वेदपारगाय नमः ।
ओं ऋक्षराशिमार्गप्रचारकाय नमः ।
ओं सदानन्दाय नमः ।
ओं सत्यसन्धाय नमः ।
ओं सत्यसङ्कल्पमानसाय नमः ।
ओं सर्वागमज्ञाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्ववेदान्तविद्वराय नमः ।
ओं ब्रह्मपुत्राय नमः । ९०
ओं ब्राह्मणेशाय नमः ।
ओं ब्रह्मविद्याविशारदाय नमः ।
ओं समानाधिकनिर्मुक्ताय नमः ।
ओं सर्वलोकवशंवदाय नमः ।
ओं ससुरासुरगन्धर्ववन्दिताय नमः ।
ओं सत्यभाषणाय नमः ।
ओं सुरेन्द्रवन्द्याय नमः ।
ओं देवाचार्याय नमः ।
ओं अनन्तसामर्थ्याय नमः । ९९
ओं वेदसिद्धान्तपारगाय नमः ।
ओं सदानन्दाय नमः ।
ओं पीडाहराय नमः ।
ओं वाचस्पते नमः ।
ओं पीतवाससे नमः ।
ओं अद्वितीयरूपाय नमः ।
ओं लम्बकूर्चाय नमः ।
ओं प्रहृष्टनेत्राय नमः ।
ओं विप्राणां पतये नमः । १०८
ओं भार्गवशिष्याय नमः ।
ओं विपन्नहितकारिणे नमः ।
ओं सुरसैन्यानां विपत्तित्राणहेतवे नमः । १११
इति श्री बृहस्पति अष्टोत्तरशतनामावली ।
इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.