Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दुर्योधन उवाच ।
गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ।
सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥ १ ॥
प्राड्विपाक उवाच ।
स्नात्वा जले क्षौमधरः कुशासनः
पवित्रपाणिः कृतमन्त्रमार्जनः ।
स्मृत्वाथ नत्वा बलमच्युताग्रजं
सन्धारयेद्धर्मसमाहितो भवेत् ॥ २ ॥
गोलोकधामाधिपतिः परेश्वरः
परेषु मां पातु पवित्रकीर्तनः ।
भूमण्डलं सर्षपवद्विलक्ष्यते
यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥ ३ ॥
सेनासु मां रक्षतु सीरपाणिः
युद्धे सदा रक्षतु मां हली च ।
दुर्गेषु चाव्यान्मुसली सदा मां
वनेषु सङ्कर्षण आदिदेवः ॥ ४ ॥
कलिन्दजावेगहरो जलेषु
नीलाम्बरो रक्षतु मां सदाग्नौ ।
वायौ च रामोऽवतु खे बलश्च
महार्णवेऽनन्तवपुः सदा माम् ॥ ५ ॥
श्रीवासुदेवोऽवतु पर्वतेषु
सहस्रशीर्षा च महाविवादे ।
रोगेषु मां रक्षतु रौहिणेयो
मां कामपालोऽवतु वा विपत्सु ॥ ६ ॥
कामात्सदा रक्षतु धेनुकारिः
क्रोधात्सदा मां द्विविदप्रहारी ।
लोभात्सदा रक्षतु बल्वलारिः
मोहात्सदा मां किल मागधारिः ॥ ७ ॥
प्रातः सदा रक्षतु वृष्णिधुर्यः
प्राह्णे सदा मां मथुरापुरेन्द्रः ।
मध्यन्दिने गोपसखः प्रपातु
स्वराट् पराह्णेऽवतु मां सदैव ॥ ८ ॥
सायं फणीन्द्रोऽवतु मां सदैव
परात्परो रक्षतु मां प्रदोषे ।
पूर्णे निशीथे च दुरन्तवीर्यः
प्रत्यूषकालेऽवतु मां सदैव ॥ ९ ॥
विदिक्षु मां रक्षतु रेवतीपतिः
दिक्षु प्रलम्बारिरधो यदूद्वहः ।
ऊर्ध्वं सदा मां बलभद्र आरा-
-त्तथा समन्ताद्बलदेव एव हि ॥ १० ॥
अन्तः सदाव्यात्पुरुषोत्तमो बहि-
-र्नागेन्द्रलीलोऽवतु मां महाबलः ।
सदान्तरात्मा च वसन् हरिः स्वयं
प्रपातु पूर्णः परमेश्वरो महान् ॥ ११ ॥
देवासुराणां भयनाशनं च
हुताशनं पापचयेन्धनानाम् ।
विनाशनं विघ्नघटस्य विद्धि
सिद्धासनं वर्मवरं बलस्य ॥ १२ ॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे बलरामकवचम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.