Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता ओं बीजं ह्लीं शक्तिः स्वाहा कीलकं बगलाप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् ।
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥
कवचम् ।
प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु ।
बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥ १ ॥
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् ।
खिकारं पातु मे तालु सकारं चिबुकं तथा ॥ २ ॥
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः ।
बाहू ष्टकारकः पातु करौ पातु नकारकः ॥ ३ ॥
स्तनौ वकारकः पातु चकारो हृदयं मम ।
मकारः पातु मे नाभौ खकारो जठरं मम ॥ ४ ॥
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् ।
स्तकारो जघनं पातु भकारः पातु मे गुदम् ॥ ५ ॥
गुह्यं यकारकः पातु जकारोऽवतु जानुनी ।
ऊरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥ ६ ॥
पादौ लकारकः पातु यकारो स्छिति सर्वदा ।
बुकारः पातु रोमाणि धिकारस्तु त्वचं तथा ॥ ७ ॥
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा ।
प्राच्यां शकारकः पातु दक्षिणाश्यां यकारकः ॥ ८ ॥
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु ।
भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥ ९ ॥
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु ।
इति ते कथितं देवि दिव्यमक्षरपञ्जरम् ॥ १० ॥
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् ।
लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥ ११ ॥
देवासुरपिशाचेभ्यो भयं तस्य न हि क्वचित् ।
कर्मणेन सन्दर्शो त्रिषुलोकेषु सिद्ध्यते ॥ १२ ॥
महाभये राजे तु शतवारं पठेद्यहम् ।
गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥ १३ ॥
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते ।
न तस्य सिद्ध्यते मन्त्रः कल्पकोटिशतैरपि ॥ १४ ॥
इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं सम्पूर्णम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.