Site icon Stotra Nidhi

Siddha Mangala Stotram – सिद्धमङ्गल स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीमदनन्त श्रीविभूषित अप्पललक्ष्मीनरसिंहराजा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ १ ॥

श्रीविद्याधरि राधा सुरेख श्रीराखीधर श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ २ ॥

माता सुमती वात्सल्यामृत परिपोषित जय श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ३ ॥

सत्य ऋषीश्वर दुहितानन्दन बापनार्यनुत श्रीचरणा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ४ ॥

सवितृकाठकचयन पुण्यफल भरद्वाज ऋषि गोत्रसम्भवा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ५ ॥

दो चौपाती देव् लक्ष्मी घन सङ्ख्या बोधित श्रीचरणा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ६ ॥

पुण्यरूपिणी राजमाम्बसुत गर्भपुण्यफल सञ्जाता
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ७ ॥

सुमतीनन्दन नरहरिनन्दन दत्तदेव प्रभु श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ८ ॥

पीठिकापुर नित्य विहारा मधुमति दत्ता मङ्गलरूपा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ॥ ९ ॥

इति सिद्धमङ्गल स्तोत्रम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments