Site icon Stotra Nidhi

Narayana ashtakshari stuti – नारायणाष्टाक्षरी स्तुति

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥

नमो देवादिदेवाय देहसञ्चारहेतवे
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥

मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥

नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥

रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५ ॥

यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६ ॥

णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७ ॥

यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८ ॥

इति श्री नारायण अष्टाक्षरी स्तुतिः ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments