Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यश्शिष्य हृत्ताप दवाग्निभयनिवारिणे महामेघः
यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा ।
यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ १ ॥
यं शङ्करार्यापररूप इति तपोनिधिं भजन्त्यार्याः
यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये ।
यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रितास्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ २ ॥
येनाश्रितं सज्जनतुष्टिकरमभीप्सितं चतुर्भद्रं
येनादृतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् ।
येनोद्धृता सम्यमिलोकनुत महानुभाव ता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ३ ॥
यस्मै नृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या
यस्मै प्रयच्छन्ति मुदाभजक जनानृपोपचारादीन् ।
यस्मै प्रदत्ता गुरुणा स्वकृत तपोविभूतयस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ४ ॥
यस्मादभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां
यस्मात्कटाक्षास्सदयाः कुशलकरास्सरन्ति भक्तेषु ।
यस्मात्सदानन्दद सूक्त्यमृत धुनी प्रजायते सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ५ ॥
यस्याङ्गके भाति महत्त्वगुणविबोधकं महातेजः
यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् ।
यस्यान्तरङ्गेहि शिवोहमिति विभावनैकता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ६ ॥
यस्मिन् स्थिता शृङ्गगिरीड्ययति परम्परात्तदिव्यश्रीः
यस्मिन् चकास्त्युद्धृतवादि जयकरी यशःकरी विद्या ।
यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ७ ॥
योर्च्यो भजेयं शरणं भवुकयुतोस्मि येन यस्मैगीः
दत्ता च यस्मात्सुखमीप्सितमुचितं हि यस्य दासोऽहम् ।
यस्मिन् मनस्सन्ततभक्तियुतमभूत्स एव पाहि त्वं
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ८ ॥
इति श्री जगद्गुरु स्तुतिः
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.