Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अन्तर्गृहे हेमसुवेदिकायां
सम्मार्जनालेपनकर्म कृत्वा ।
विधानधूपातुल पञ्चवर्णं
चूर्णप्रयुक्ताद्भुत रङ्गवल्याम् ॥ १ ॥
अगाध सम्पूर्ण सरस्समाने
गोसर्पिषापूरित मध्यदेशे ।
मृणालतन्तुकृत वर्तियुक्ते
पुष्पावतंसे तिलकाभिरामे ॥ २ ॥
परिष्कृत स्थापित रत्नदीपे
ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् ।
नमाम्यहं मत्कुलवृद्धिदात्रीं
सौदादि सर्वाङ्गण शोभमानाम् ॥ ३ ॥
भो दीपलक्ष्मि प्रथितं यशो मे
प्रदेहि माङ्गल्यममोघशीले ।
भर्तृप्रियां धर्मविशिष्ट शीलां
कुरुष्व कल्याण्यनुकम्पया माम् ॥ ४ ॥
यान्तर्बहिश्चापि तमोऽपहन्त्री
सन्ध्यामुखाराधित पादपद्मा ।
त्रयीसमुद्घोषित वैभवा सा
ह्यनन्यकामे हृदये विभातु ॥ ५ ॥
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।
आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे ॥ ६ ॥
सन्ध्यादीपस्तवमिदं नित्यं नारी पठेत्तु या ।
सर्वसौभाग्ययुक्ता स्याल्लक्ष्म्यनुग्रहतः सदा ॥ ७ ॥
शरीरारोग्यमैश्वर्यं अरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ ८ ॥
इति श्री दीपलक्ष्मी स्तवम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.