Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
tisraḥ purāstripathā viśvacarṣaṇā atrākathā akṣarāḥ sanniviṣṭāḥ |
adhiṣṭhāyaināmajarā purāṇī mahattarā mahimā dēvatānām || 1 ||
navayōnīrnavacakrāṇi dīdhirē navaivayōgā navayōginyaśca |
navānāṁ cakrē adhināthāḥ syōnā nava mudrā nava bhadrā mahīnām || 2 ||
ēkā sā āsīt prathamā sā navāsīdāsōna viṁśadāsōnatriṁśat |
catvāriṁśadatha tisraḥ samidhā uśatīriva mātarō mā viśantu || 3 ||
ūrdhvajvalajjvalanaṁ jyōtiragrē tamō vai tiraścīnamajaraṁ tadrajō:’bhūt |
ānandanaṁ mōdanaṁ jyōtirindrō rētā u vai maṇḍalā maṇḍayanti || 4 ||
tisraśca rēkhāḥ sadanāni bhūmēstriviṣṭapāstriguṇāstriprakārāḥ |
ētatpuraṁ pūrakaṁ pūrakāṇāmatra prathatē madanō madanyā || 5 ||
madantikā māninī maṁgalā ca subhagā ca sā sundarī siddhimattā |
lajjā matistuṣṭiriṣṭā ca puṣṭā lakṣmīrumā lalitā lālapantī || 6 ||
imāṁ vijñāya sudhayā madanti parisrutā tarpayantaḥ svapīṭham |
nākasya pr̥ṣṭhē mahatō vasanti paraṁ dhāma traipuraṁ cāviśanti || 7 ||
kāmō yōniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca purucyēṣā viśvamātādividyā || 8 ||
ṣaṣṭhaṁ saptamamatha vahnisārathimasyā mūlatrikramādēśayantaḥ |
kathyaṁ kaviṁ kalpakaṁ kāmamīśaṁ tuṣṭuvāṁsō amr̥tatvaṁ bhajantē || 9 ||
triviṣṭapaṁ trimukhaṁ viśvamāturnavarēkhāḥ svaramadhyaṁ tadīlē |
br̥hattithīrdaśapañcādinityā sā ṣōḍaśī puramadhyaṁ bibharti || 10 ||
dvā maṇḍalādvā stanā biṁbamēkaṁ mukhaṁ cādhastrīṇi guhā sadanāni |
kāmīṁ kalāṁ kāmyarūpāṁ viditvā narō jāyatē kāmarūpaśca kāmyaḥ || 11 ||
parisrutaṁ jhaṣamādyaṁ palaṁ ca bhaktāni yōnīḥ supariṣkr̥tāni |
nivēdayan dēvatāyai mahatyai svātmīkr̥tya sukr̥tī siddhimēti || 12 ||
sr̥ṇyēva sitayā viśvacarṣaṇiḥ pāśēna pratibadhnātyabhīkān |
iṣubhiḥ pañcabhirdhanuṣā vidhyatyādiśaktiraruṇā viśvajanyā || 13 ||
bhagaḥ śaktirbhagavānkāma īśa ubhā dātārāviha saubhagānām |
samapradhānau samasattvau samōjau tayōḥ śaktirajarā viśvayōniḥ || 14 ||
parisrutā haviṣā pāvitēna praṁsakōcē galitē vaimanaskaḥ |
śarvaḥ sarvasya jagatō vidhātā dhartā hartā viśvarūpatvamēti || 15 ||
iyaṁ mahōpaniṣat tripurāyā yāmakṣaraṁ paramē gīrbhirīṭṭē |
ēṣargyajuḥ paramētacca sāmēvāyamatharvēyamanyā ca vidyām || 16 ||
ōṁ hrīṁ ōṁ hrīṁ ityupaniṣat ||
ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān saṁdadhāmi | r̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti tripurōpaniṣat |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.